________________
द्वीपशा
श्रीजम्बून्तिचन्द्रीया वृत्तिः
३ वक्षस्कारे उन्ममानिमनावरूपं
॥२२९॥
णिमग्गजलाओ महाणईओ?, गोअमा! जण्णं उम्मग्गजलाए महाणईए सण वा पसं षा कर्ट वा सकरं वा आसे वा हत्थी वा रहे वा जोहे वा मणुस्से वा पक्खिप्पइ तण्णं उम्मग्गजलामहाणई तिक्खुत्तो आहुणिअ २ एगंते थलंसि एडेइ, जणं शिमग्गजलाए महाणईए तणं वा पत्तं वा कटुं वा सक्करं वा जाव मणुस्से वा पक्खिप्पइ तण्णं णिमग्गजलामहाणई तिक्खुत्तो आहुणि २ अंतो जलंसि णिमज्जावेइ, से तेणटेणं गोअमा! एवं वुच्चइ-उम्मग्गणिमग्गजलाओ महाणईओ, तए णं से भरहे राया चक्करयणदेसिअमग्गे अणेगराय० महया उक्किटुसीहणाय जाव करेमाणे २ सिंधूए महाणईए पुरच्छिमिल्ले णं कूडे णं जेणेव उम्मगजला महाणई तेणेव उवागच्छइ २ त्ता वद्धइरयणं सद्दावेइ २ त्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिआ ! उम्मग्गणिमग्गजलासु महाणईसु अणेगखंभसयसण्णिविढे अयलमकंपे अभेजकवए सालंबणबाहाए सबरयणामए सुहसंकमे करेहि करेत्ता मम एअमाणत्ति खिप्पामेव पञ्चप्पिणाहि, तए णं से वद्धइरयणे भरहेणं रण्णा एवं वुत्तें समाणे हट्टतुट्ठचित्तमाणंदिए जाव विणएणं पडिसुणेइ २ ता खिप्पामेव उम्मग्गणिमग्गजलासु महाणईसु अणेगखंभसयसण्णिविढे जाव सुहसंकमे करेइ २ ता जेणेव भरहे राया तेणेव उवागच्छइ २ त्ता जाव एअमात्तिों पञ्चप्पिणइ, तए णं से भरहे राया सखंधावारबले उम्मग्गणिमग्गजलाओ महाणईओ तेहिं अणेगखंभसयसण्णिविद्वेहिं जाव सुहसंकमेहिं उत्तरइ, तए णं तीसे तिमिस्सगुहाए उत्तरिल्लस्स दुवारस्स कवाडा सयमेव महया २ कोंचारवं करेमाणा सरसरस्सग्गाई २ ठाणाई पञ्चोसक्कित्था (सूत्रं ५५) 'तीसे णमित्यादि, तस्यास्तमिस्रागुहायाः बहुमध्यदेशभागे दक्षिणद्वारतस्तोडकसमेनकविंशतियोजनेभ्यः परतः।
॥२२९॥
Jain Education
a
l
For Private Personel Use Only
10
ww.jainelibrary.org