SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ श्रीजम्यू-18 न्यक्षीणि अन्तर्लोहिताक्षप्रतिसेकानि, रिष्ठरलमग्योऽक्षिमध्यगतास्तारिकाः रिटरसमयान्यक्षिपत्राणि नेत्ररोमाणि रिटर १वक्षस्कारे द्वीपशा लमय्यो भ्रवः कनकमयाः कपोलाः कनकमया श्रवणाः कनकमय्योललाटपट्टिका: बनमय्यः शीर्षपतिका तपनीयमयः सिद्धायतन्तिचन्द्री- | केशान्तकेशभूमयः, केशान्तभूमयः केशभूमयश्चेति भावः, रिष्ठरसमया उपरि मूर्खजा:-केशार, ननु केशरहितशीर्ष-18 नकूटवर्णनं या वृचिः मुखाना भावजिनानां प्रतिरूपकत्वेन सद्भावस्थापना, जिनानां कुतः शकूर्चादिसम्भवः ।, उच्यते, भावजिनानामपि सू. ३० ॥८१॥ अवस्थितकेशादिप्रतिपादनस्य सिद्धान्तसिद्धत्वात्, यदुक्तं श्रीसमकायाञ्जतिशवाधिकारे-"अवढिअकेसमंसुरोमणहे" इति, तथा औपपातिकोपाङ्गे-'अवढिअसुविभत्तचित्तमंसू' इति, अवस्थितत्वं देवमाहात्म्यतः पूर्वोत्पन्नानां केशादीनां तथैवावस्थानं न तु सर्वथाऽभावत्वं, इत्यमेव शोभातिरेकदर्शनं पुरुषत्वप्रतिपषिच, तेन प्रस्तुते न तत्प्रतिरूपताव्याघातः, नन्वेवं सति अर्चनकेन किमालम्ब्य तेषां श्रामण्यावस्था भावनीयेति चेत् 1, उच्यते, परिकर्मितरिष्ठमणिमयतथाविधाल्पकेशादिरमणीयमुखादिस्वरूपमिति, यत्तु श्रीतपागच्छनायकश्रीदेवेन्द्रसूरिशिष्यश्रीधर्मघोषसूरिपादर्भाग्यवृत्तौ भगवतोऽपगतकेशशीर्षमुखनिरीक्षणेन श्रामण्यावस्था सुज्ञानैवेत्यभिदधे तदवर्द्धिष्णुत्वेनाल्पत्वेन चाभास |विवक्षणात् श्रामण्यावस्थाया अप्रतिवन्धकत्वाचेति न किमप्यनुपपर्ण, तासां जिनप्रतिमानां पृष्ठत एकैका छनधार प्रतिमा प्रज्ञता, ताश्च छत्रधारप्रतिमा हिमरजतकुन्देन्दुप्रकाशानि सकोरण्टमास्यदामानि धवलानि आतपत्राणि-छत्राणि सलीलं धारयन्त्यस्तिष्ठन्ति, तासां जिनप्रतिमानामुभयोः पार्श्वयोः प्रत्येकं देदे चामरधारमतिमे प्रशंदे, ताश्च चामर 0200000 स For Private Personel Use Only Jain Education AMw.jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy