________________
श्रीजम्बूद्वीपशान्तिचन्द्रीया वृत्तिः
॥२६॥
Seasesas09093esessed
२त्ता जाव अहमभत्तं पडिजागरमाणे २ विहरइ। तए णं से भरहे सया अट्ठमभसि परिणममाणसि पोसहसालाओ पडिमि- | ३वक्षस्कारे क्खमइ २त्ता कोडुंबिभपुरिसे सहावेइ २ ता तहेव जाव अंजणगिरिकूडसण्णिभं गयवई परवई दूरूढे तं चेव सव्वं जहा देहा
8 भरतस्य णवरि णव महाणिहिओ चत्तारि सेणाओ ण पविसंति सेसो सो चेव गमो जाव णिग्घोसणाइएणं विणीआए रायहाणीए मां-.. विनीतायां मझेणं जेणेव सए गिहे जेणेव भवणवस्वडिसगपडिदुवारे तेणेव पहारेत्थ गमणाए, तए णं तस्स भरहस्स रण्णो विणीअं रायाणि
IS प्रवेश.मू. मझमझेणं अणुपविसमाणस्स अप्पेगइआ देवा विणीअं सयहाणिं सम्भंतरबाहिरिअं आसिअसम्मनिओवलितं करेंति अप्पेगइआ मंचाइमंचकलिअं करेंति, एवं सेसेसुवि पपसु, अप्पेगइआ णाणाविहरागवसणुस्सियधयपडागामंडितभूमि अप्पेगइआ लाउल्लोइअमहिअं करेंति, अप्पेगइआ जावः गंधवट्टिभूअं करेंति, अप्पेगइआ हिरण्णवासं कासिति सुवण्णरयणवहरआभरणवासं वासेंति, तए पं तस्स भरहस्स रण्णो विणीअं रायहाणिं मझमजोणं अणुपविसमाणस्स सिंघाडम जाव महापहेसु बहवे अत्यत्थिआ कामस्थिआ भोगस्थिआ लाभत्थिआ इद्धिसिआ किब्बिसिआ कारोडिआ कास्वाहिआ संखिया चकिआ पंगलिआ मुहमंगलिआ पूसमाणया वद्धमाणया लंखमंखमाइआ ताहिं ओरालाहिं इटाहिं कंताहिं पिाहिं मणुन्नाहिं मणामाहिं सिवाहिं धण्णाहिं मंगल्याहिं सस्सिरीआहिं हिअयगमणिज्जाहिं हिअवपल्हायणिज्जाहिं क्राहिं अणुवरवं अभिणंदता में अमिथुणता य एवं क्यासी-जय जय गंदा! जय जय भवा! भई ते अजिअं जिणाहि जिअं पालयाहि जिअमझे क्साहि इंदो विक देवाणं चंदो विव ताराणं चमरो विव असुराणं धरणे चिव नागाणं बाई पुक्सन्यसहस्साई बहूईओ पुक्कोडीओ बहूईओ पुवकोडाकोडीओ विणीआए रायहाणीए चुल्लहिमवंतगिरिसागरमेरागस म केवलकप्पस भरहस्स कासरस गामागरणमरखेडकब्बडमडंबदोणमुक्फ
॥२६॥
Jarl Education in
For Private
Personel Use Only