________________
प्रस्तावना.
श्रीजम्बू- ततः परम्परागम इति त्रिवप्यागमेष्वस्याध्ययनस्यावतार इति, ननु अङ्गप्रविष्टसूत्रं गणधरमणीतमिति भवतु तेपामा- द्वीपशा- त्मागमः, इदं तूपाङ्गत्वेनानङ्गप्रविष्टत्वात् स्थविरकृतं, यदाह-"गणधरकयमंगसुअं जं कय थेरेहिं बाहिरं तं तु नियचं न्तिचन्द्री
अंगपविहं अणिययसुय बाहिरं तं तु ॥२॥" ततः कथं गणधराणामात्मागमत्वेम भाव्यते !, उच्यते, गणधरैर्वादशाङ्गीया वृत्तिः
विरचने परमार्थतस्तदेकदेशरूपोपाङ्गानामपि विरचनमाख्यातमिति तेषामपीदमुपाङ्गं सूत्रत आत्मागम इति न कश्चिद्विरोधः, व्यवहारतस्तु स्थविरकृसत्वेनेदमुपाङ्गं स्थविराणामेव सूत्रत आत्मागमः, "सुतं थेराण अत्तागमोति" इति
श्रीउत्तराध्ययनबृहद्वृत्तिवचनादिति, अयमेव शास्त्रप्रामाण्यसूचकोऽर्थः पूर्व गुरुपर्वक्रमरूपसम्बन्धावसरे निरूपित इति । | नयप्रमाणे तु नास्य सम्प्रत्यवतारो, मूढनयत्वात् आगमस्य, उक्तं च-"मूढनइयं सुयं कालियं च (तु)” इत्यादि।
संख्या नामस्थापनाद्रव्यक्षेत्रकालौपम्यपरिमाणभावभेदात् अष्टप्रकारा, तत्र चास्य परिमाणसंख्यायामवतारः, तत्रापि 18|| कालिकश्रुतपरिमाणसंख्यायां समवतारः, साऽपि द्विधा-सूत्रतोऽर्थतश्च, तत्र सूत्रतः परिमितपरिमाणं ( अर्थतोऽनन्ता-1
र्थत्वात् सर्वेषां सूत्राणामपरिमाणं)। सम्प्रति वक्तव्यता, सा च त्रिधा-स्वपरोभयसमयवक्तव्यताभेदात् , तत्र स्वसमयवक्तव्यतायामस्यावतारः, तथाऽर्थाधिकारो वक्तव्यताविशेष एव, स चेह जम्बूद्वीपवक्तव्यतालक्षणः समुदायार्थकथनादेव उक्तः, उक्त उपक्रमः । अथ निक्षेपः, स च त्रिधा-ओघनामसूत्रालापकनिष्पन्नभेदात् , तत्रौघो यत् सामान्यमध्य१ गणधरकृतमङ्गश्रुतं यत् कृतं स्थविरैर्वात्य तत्तु । नियतमङ्गप्रविष्टमनियतश्रुतं बाह्यं तत् ॥ २ अविभागस्थनयं श्रुतं कालिकं ॥१॥
erseeeeeeeeeeer
Jain Education inta
For Pre
Persone Use Only