________________
द्वीपशा
३वक्षस्कारे गङ्गाकूले निधिप्रा| तिः पश्चिमसाधनं विनीतागमश्च
श्रीजम्बू-18 तमिस्रया प्रवेशे खण्डप्रपातानिर्गमे च सृष्टिः, तया च क्रियमाणस्य तस्य प्रशस्तोदकत्वात्, अन्यच्च खण्डप्रपातया
प्रवेशे आसन्नोपस्थीयमान ऋषभकूटे चतुर्दिक्पर्यन्तसाधनमन्तरेण नामन्यासोऽपि न स्यादिति ॥अथ दक्षिणभरतार्दान्तिचन्द्रीया वृत्तिः
|गतो भरतो यच्चक्रे तदाह
तए णं से भरहे राया गंगाए महाणईए पञ्चत्थिमिल्ले कूले दुवालसजोअणायाम णवजोअगविच्छिण्णं जाव विजयक्खंधावारणिवेसं ॥२५६॥
करेइ, अवसिह तं चेव जाव निहिरयणाणं अट्ठमभत्तं पगिण्हइ, तए णं से भरहे राया पोसहसालाए जाव णिहिरयणे मणसि करेमाणे करेमाणे चिट्ठइत्ति, तस्स य अपरिमिअरत्तरयणा धुअमक्खयमव्वया सदेवा लोकोपचयंकरा उवगया णव णिहिओ लोगविस्सुअजसा, तंजहा-"नेसप्पे १ पंडुअए २ पिंगलए २ सबरयण ४ महपउमे ५। काले ६ अ महाकाले ७ माणवगे महानिही ८ संखे ९॥ १॥णेसप्पंमि णिवेसा गामागरणगरपट्टणाणं च । दोणमुहमडंबाणं खंधावारावणगिहाणं ॥ १॥ गणिअस्स य उप्पत्ती माणुम्माणस्स जं पमाणं च । धण्णस्स य बीआण य उप्पत्ती पंडुए भणिआ ॥२॥ सव्वा आभरणविही पुरिसाणं जा य होइ महिलाणं । आसाण य हत्थीण य पिंगलगणिहिंमि सा भणिआ ॥३॥रयणाई सब्बरयणे चउदसवि वराई चक्कवट्टिस्स । उपजते एगिदिआई पंचिंदिआई च ॥४॥ वत्थाण य उत्पत्ती णिप्फत्ती चेव सबभत्तीणं । रंगाण य धोवाण य सव्वाएसा महापउमे ॥५॥ काले कालण्णाणं सव्वपुराणं च तिसुवि वंसेसु । सिप्पसयं कम्माणि अतिणि पयाए हिअकराणि ॥६॥ लोहस्स य उप्पत्ती होइ महाकालि आगराणं च । रुप्पस्स सुवण्णस्स य मणिमुचसिलप्पवालाणं ॥७॥ जोहाण य उप्पत्ती
॥२५६॥
JainEducation International
For Private Personal Use Only
www.jainelibrary.org