________________
सबभयविप्पमुक्को, तं मणिरयणं गहाय से णरवई हत्थिरयणस्स दाहिणिल्लाए कुंभीए णिक्खिवइ, तए णं से भरहाहिवे गरिंदे हारोत्थए सुकयरइअवच्छे जाव अमरवइसण्णिभाए इद्धीए पहिअकित्ती मणिरयणकउज्जोए चक्करयणदेसिअमग्गे अणेगरायसहस्साणुआयमग्गे महयाउक्किट्ठसीहणायबोलकलकलरवेणं समुदरवभूअंपिव करेमाणे २ जेणेव तिमिसगुहाए दाहिणिल्ले दुवारे तेणेब उवागच्छइ २ ता तिमिसगुहं दाहिणिल्लेणं दुवारेणं अईइ ससिब मेहंधयारनिवहं । तए णं से भरहे राया छत्तलं दुवालसंसि अट्ठकण्णिअं अहिंगरणिसंठिअं अटुसोवण्णि कागणिरयणं परामुसइत्ति । तए णं तं चउरंगुलप्पमाणमित्तं अट्ठसुवण्णं च विस- . हरणं अउलं चउरंससंठाणसंठिअं समतलं माणुम्माणजोगा जतो लोगे चरति सबजणपण्णवगा, ण इव चंदो ण इव तत्य सूरे : ण इव अग्गी ण इव तत्थ मणिणो तिमिरं णासेंति अंधयारे जत्थ तयं दिवं भावजुत्तं दुवालसजोषणाई तस्स लेसाउ विवद्धति तिमिरणिगरपडिसेहिआओ, रतिं च सबकालं खंधावारे करेइ आलोअं दिवसभूअं जस्स पभावेण चक्कवट्टी, तिमिसगुहं अतीति सेण्णसहिए अमिजेत्तुं वितिअमद्धभरहं रायवरे कागणिं गहाय तिमिसगुहाए पुरच्छिमिल्लपञ्चत्थिमिल्लेसुं कडएसुं जोअणंतरिआई पंचधणुसयविक्खंभाई जोअणुज्जोअकराइं चक्कणेमीसंठिआई चंदमंडलपडिणिकासाई एगणपण्णं मंडलाई आलिहमाणे २ अणुप्पविसइ, तए णं सा तिमिसगुहा भरहेणं रण्णा तेहिं. जोअणंतरिएहिं जाव जोअणुज्जोअकरहिं एगूणपण्णाए मंडलहिं आलिहिजमाणेहिं २ खिप्पामेव आलोगभूआ उज्जोअभूआ दिवसभूआ जाया यावि होत्था (सूत्रं-५४) 'तए णं से भरहे राया मणिरयण'मित्यादि, ततः स भरतो राजा मणिरत्नं परामृशति, किंविशिष्ट इत्याह
Jain Education Intel
For Private
Person Use Only
AMw.jainelibrary.org