________________
श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः
॥२२५॥
Jain Education Int
'तोत' मिति सम्प्रदायगम्यं चतुरङ्गुलप्रमाणा मात्रा दैर्येण यस्य तत्तथा शब्दाद् व्यङ्गुलपृथुलमिति ग्राह्यं, यदाह"चतुरंगुलो दुअंगुलपिहुलो अ मणी' इति, अनर्धितं - अमूल्यं न केनापि तस्यार्घः, कर्तुं शक्यते इत्यर्थः तिस्रोऽत्रयः - कोटयो यत्र तत्तथा, ईदृशं सत् पडसं - षट्कोटिकं, लोकेऽपि प्रायो वैडूर्यस्य मृदङ्गाकारत्वेन प्रसिद्धत्वान्मध्ये उन्नतवृत्तत्वेनान्तरितस्य सहजसिद्धस्योभयान्तवर्त्तिनोऽस्रित्रयस्य सत्त्वात्, अत्राह - पडस्रमित्यनेनैव सिद्धे त्र्यस्रषड| स्रमिति किमर्थं ?, उच्यते, उभयोरन्तयोर्निरन्तरकोटिषट्कभवनेनापि षडस्रता सम्भवति ततस्तद्व्यवच्छेदार्थं त्र्यस्तं सत् षडस्रमित्युक्तं, तथा अनुपमद्युति दिव्यं मणिरत्नेषु - पूर्वोक्तेषु पतिसमं सर्वोत्कृष्टत्वात्, वैडूर्यं वैडूर्यजातीयमित्यर्थः, सर्वेषां भूतानां कान्तं - काम्यं, इदमेव गुणान्तरकथनेन वर्णयन्नाह - 'जेण य मुद्धागएण' मित्यादि, येन मूर्द्धगतेनशिरोधृतेन हेतुभूतेन न किञ्चिद् दुःखं जायते आरोग्यं च सर्वकालं भवति, तिर्यङ् देवमनुष्यकृताः चशब्दस्य व्यवहितसम्बन्धादुपसर्गाश्च सर्वे न कुर्वन्ति तस्य दुःखं, संग्रामेऽपि च-बहुविरोधिसमरे आस्तामल्पविरोधिसमरे अशस्त्रवध्यः, | अत्र न शस्त्रवध्योऽशस्त्रवध्य इति, नञ्समासो वा, 'अः स्वल्पार्थेऽप्यभावेऽपी' त्यनेकार्थवचनात् अ इति पृथगेव नञ्समानार्थ निपासो वा ज्ञेयस्तेन न शस्त्रैर्वध्यो भवति, नरो मणिवरं धरन् स्थितं विनश्वरभावमप्राप्तं यौवनं यस्य स तथा, स्थायियौवन इत्यर्थः, केशैः सहावस्थिता - अवर्द्धिष्णवो नखा यस्य स तथा पश्चात् पदद्वयस्य कर्मधारयः, भवति च सर्वभयविप्रमुक्तः, अत्र 'सर्व भाजनस्थं जलं पीत' मित्यादाविव एकदेशेऽपि सर्वशब्दप्रयोगस्य सुप्रसिद्धत्वाद्देवम
For Private & Personal Use Only
३वक्षस्कारे मणिरलं काकिणीरलेन मण्डलालेखनं च
सू. ५४
॥२२५॥
w.jainelibrary.org