________________
श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः
॥२२४॥
चलतया तिष्ठत इति ते यावत् प्रत्यवाष्वष्किषातां - प्रत्यपससर्पतुः, 'तए ण'मित्यादि, इदं च सूत्रमावश्यकचूर्णो वर्द्ध| मानसूरिकृतादिचरित्रे च न दृश्यते, ततोऽनन्तरपूर्वसूत्र एव कपाटोद्घाटनमभिहितं यदि चैतत्सूत्रादर्शानुसारेणेर्द सूत्रमवश्यं व्याख्येयं तदा पूर्वसूत्रे सगाई २ ठाणाई इत्यत्रार्षत्वात् पञ्चमी व्याख्येया तेन स्वकाभ्यां २ स्थानाभ्यां | कपाटद्वयसम्मीलनास्पदाभ्यां प्रत्यवस्तृताविति - किञ्चिद्विकसितावित्यर्थः तेन विघाटनार्थकमिदं न पुनरुक्तमिति, ततःकपाट प्रत्यपसर्पणादनु स सुषेणः सेनापतिः तमिस्रागुहाया दाक्षिणात्यस्य द्वारस्य कपाटौ विघाटयति-उद्घाटयति, | ततः किं कृतमित्याह -- 'विहाडेत्ता' इत्यादि, प्रायः प्राग् व्याख्यातार्थं, नवरं विघाटितौ देवानुप्रियाः ! तमिस्रागुहाया | दाक्षिणात्यस्य द्वारस्य कपाटौ एतद्देवानुप्रियाणां प्रियं निवेदयामः, अत्र निवेदकस्य सेनानीरलस्यैकत्वात् क्रियायां एकवचनस्यौचित्ये यन्निवेदयाम इत्यत्र बहुवचनं तत्सपरिकरस्याप्यात्मनो निवेदकत्वख्यापनार्थं तच्च बहूनामेकवाक्यस्वेन प्रत्ययोत्पादनार्थं, एतत् प्रियं इष्टं भे-भवतां भवतु, ततो भरतः किं चक्रे इत्याह- 'तए णमित्यादि, व्यक्तं, | गजारूढः सन् यन्नृपतिश्चक्रे तदाह
Jain Education Monal
तए णं से भरहे राया मणिरयणं परामुसइ तोतं चउरंगुलप्पमाणमित्तं च अणग्धं तंसिअं छलंसं अणोवमजुई दिवं मणिरयणपतिसमं वेरुलिअं सङ्घभूअकतं जेण य मुद्धागएणं दुक्खं ण किंचि जाव हवइ आरोग्गे अ सङ्घकालं तेरिच्छिअदेवमाणुसकयां य उवसग्गा सब्बे ण करेंति तस्स दुक्खं, संगामेऽवि असत्थवज्झो होइ णरो मणिवरं धरेंतो ठिअजोवणकेस अवट्ठिअहो हवइ अ
For Private & Personal Use Only
everes
३वक्षस्कारे मणिरत्नं काकिणीरबेन मण्डलालेखनं च
सू. ५४
॥२२४॥
www.jainelibrary.org