SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ भगवन् ! समायां चतुष्पदा:-सिंहादयः प्राग्व्याख्यातार्थाः श्वापदाः प्रायो मांसाहारादिविशेषणविशिष्टाः क गमिव्यन्ति व उत्पत्स्यन्ते ?, भगवानाह-गौतम! प्रायः नरकतिर्यग्योनिकेषु उत्पत्स्यन्ते, प्रायोग्रहणात् कश्चिदमांसादी | देवयोनावपि, नवरं चिल्ललगा-नाखरविशेषा इति, अथ तदानीं तत्पक्षिगति प्रश्नयति-ते णमित्यादि, कण्ठचं, नवरं 18 ते णमिति क्षीणावशिष्टा ये पक्षिण इति यच्छन्दवलाद् ग्राह्यं, ढका:-काकविशेषाः कङ्का:-दीघंपादाः पिलका रूढिगम्याः मद्का-जलवायसाः शिखिनो-मयूरा इति, गतः षष्ठारकः, तेन चावसर्पण्यपि गता ॥ साम्प्रतं प्रागुहि18टामुत्सर्पिणीं निरूपयितुकामस्तत्प्रतिपादनकालप्रतिपादनपूर्वकं तत्प्रथमारकस्वरूपमाह तीसे पं समाए इक्वीसाए वाससहस्सेहिं काले वीइकते आगमिस्साए उस्सप्पिणीए सावणबहुलपडिवए बालवकरणंसि अभीइणक्खत्ते चोइसपढमसमये अणंतेहिं वण्णपज्जवहिं जाव अणंतगुणपरिवद्धीए परिवुद्धमाणे २ एत्थ णं दूसमदूसमाणामं समा काले पडिवज्जिस्सइ समणाउसो!। तीसे णं भंते! समाए भरहस्स वासस्स केरिसए आगारभावपडोआरे भविस्सइ !, गोअमा! काले 'भविस्सइ हाहाभूए भंभाभूए एवं सो चेव दूसमदूसमावेढओणेअबो, तीसे णं समाए एकवीसाए वाससहस्सेहिं काले विइकते अणंतेहि वण्णपज्जवेहिं जाव अणंतगुणपरिवुद्धीए परिवद्धमाणे २ एत्थ णं दूसमाणामं समा काले पडिवजिस्सइ समणाउसो! (सूत्र-३७) 'तीसे ण'मित्यादि, तस्यां समायामवसर्पिणीदुषमदुष्षमानाम्नयां एकविंशत्या वर्षसहस्रैः प्रमिते काले व्यतिक्रान्ते | | आगमिष्यन्त्यामुत्सर्पिण्या श्रावणमासस्य बहुलप्रतिपदि-कृष्णप्रतिपदि पूर्वावसर्पिण्याः आषाढपूर्णिमापर्यन्तसमये Jain Education For Private Persone Use Only jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy