________________
॥१७॥
श्रीजम्बू-६ पर्यवसानत्वात् बालवनाम्निकरणे कृष्णप्रतिपत्तिथ्यादिमाघेऽस्यैव सद्भावात् , अभीचिनक्षत्रे चन्द्रेण योगमुपागते, वक्षस्कारे
द्वीपशा- चतुर्दशानां कालविशेषाणां प्रथमसमये-प्रारम्भक्षणेऽनन्तैर्वर्णपर्यवैर्यावदनन्तगुणपरिवृद्ध्या परिवर्द्धमानः परिवर्द्धमानः उत्सर्पिण्यां न्तिचन्द्रीअत्रान्तरे दुष्पमदुष्पमानाम्रा समा कालः प्रतिपत्स्यते हे श्रमण ! हे आयुष्मन् ! इति, वर्णादीनां वृद्धिश्च येनैव क्रमेण
प्रथमद्वितीया वृत्तिः पूर्वमवसर्पिण्यरकेषु हानिरुक्ता तथैवात्र वाच्या, चतुर्दशकालविशेषा पुनः निःश्वासादुश्वासाद्वा गण्यन्ते, समयस्य
यारको सू.
३७ निर्विभागकालत्वेनाद्यन्तव्यवहाराभावादावलिकायाश्चाव्यवहारार्थत्वेनोपेक्षा, तत्र निःश्वासः उच्छासो वा १ प्राणः २, स्तोकः ३, लवः ४, मुहूर्त ५, अहोरात्रं ६, पक्षः ७, मासः ८, ऋतुः ९, अयनं १०, संवत्सरः ११, युगं १२, करणं, |१३, नक्षत्रं १४, इति, एतेषां चतुर्दशानां मध्ये पञ्चानां सूत्रे साक्षादुक्ताना अपरेषा चोपलक्षणसङ्ग्रहीतानां प्रथमसमये, कोऽर्थः-य एव हि एतेषां चतुर्दशानां काल विशेषाणां प्रथमः समयः स एवोत्सर्पिणीप्रथमारकप्रथमसमयः, अवसर्पिणीसत्कानामेषां द्वितीयापाढापौर्णमासीचरमसमय एव पर्यवसानात् , इदमुक्तं भवति ?-अवसर्पिण्यादौ महाकाले प्रथमतः प्रवर्त्तमाने सर्वेऽपि तदवान्तरभूताः कालविशेषाः प्रथमत एव युगपत्प्रवर्त्तन्ते तदनु स्वस्वप्रमाणसमाप्ती समामुवन्ति, तथैव पुनः प्रवर्तन्ते पुनः परिसमानुवन्ति यावन्महाकालपरिसमाप्तिरिति, यद्यपि ग्रन्थान्तरे ऋतोराषा
॥१७॥ ढादित्वेन कथनादुत्सर्पिण्याश्च श्रावणादित्वेन अस्य प्रथमसमयो न सङ्गच्छते ऋत्वर्द्धस्य गतत्वात् तथापि प्रावृट्श्रावणादिवर्षारात्रोऽश्वयुजादिः शरन्मार्गशीर्षादिर्हेमन्तो माघादिर्वसन्तश्चैत्रादिनीप्मो ज्येष्ठादिरित्यादिभगवतीवृत्तिव
Jain Edecation
For Private
H
PPA
Personal use only
ainelibrary.org