SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ Jain Education In चनात् श्रावणादित्वपक्षाश्रयणेन समाधेयमिति न दोषः, किश्चेदं सूत्रं गम्भीरं ग्रन्थान्तरे च व्यक्त्यानुपलभ्यमानभावार्थकं तेनान्यथाप्यागमाविरोधेन मध्यस्यैः बहुश्रुतैः परिभावनीयमिति । अर्थात्रकालस्वरूपं पृच्छति - 'तीसे ण' मित्यादि, सर्वं सुगमं, नवरं दुष्पमदुष्पमायाः अवसर्पिणीषष्ठारकस्य वेष्टको वर्णको नेतव्यः - प्रापणीयस्तत्समानत्वा|दस्याः । गतः उत्सर्पिण्यां प्रथम आरः, अथ द्वितीयारकस्वरूपं वर्णयति – 'तीसे ण' मित्यादि, सर्वं सुगमं, नवरं उत्सर्पिणीद्वितीयारक इत्यर्थः, अथावसर्पिणीदुष्षमातोऽस्या विशेषमाह - ते काणं तेणं समएणं पुक्खलसंवट्टए णामं महामेहे पाउन्भविस्सइ भरहप्पमाणमित्ते आयामेणं तदाणुरूवं च णं विक्खंभबाहल्लेणं, तए णं से पुक्खलसंवट्टए महामेहे खिप्पामेव पतणतणाइस्सइ खिप्पामेव पतणतणाइत्ता खिप्पामेव पविज्जुआइस्सइ खिप्पामेव पविज्जुआइत्ता खिप्पामेव जुगमुसलमुट्ठिप्पमाणमित्ताहिं धाराहिं ओघमेघं सत्तरतं वासं वासिस्सइ, जेणं भरहस्स वासरस भूमिभागं इंगालभूअं मुम्मुरभूअं छारिअभूअं तत्तकवेडुगभूअं तत्तसमजोइभूअं णिवाविस्सतित्ति, तंसिं च णं पुक्खलसंवगंसि महा मेहंसि सत्तरतं णिवतितंसि समाणंसि एत्थ णं खीरमेहे णामं महामेहे पाउब्भविस्सइ भरहप्पमाणमेत्ते आयामेणं वदणुरूवं च णं विक्खंभबाहल्लेणं, तए णं से खीरमेहे णामं महामेदे खिप्पामेव पतणतणाइस्सइ जाव खिप्पामेव जुगमुसलमुट्ठि जाव सत्तरत्तं वासं वासिस्सइ, जेणं भरद्दवासस्स भूमीए वण्णं गंधं रसं फासं च जणइस्सइ, वंसि च णं खीरमेहंसि सत्तरत्तं णिवतितंसि समाणंसि इत्थ णं घयमेद्दे णामं महामेद्दे पाउब्भविस्सइ, भरद्दष्पमाणमेत्ते आयामेणं, तदणुरूवं च णं विक्खंभबाहल्लेणं, For Private & Personal Use Only www.jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy