________________
श्रीजम्बू
द्वीपशान्तिचन्द्री
या वृत्तिः
॥१७३॥
तएणं से घयमेहे महामेहे खिप्पामेव पतणतणाइस्सइ जाव वासं वासिस्सइ, जेणं भरहस्स वासस्स भूमीए सिणेहभावं जणइस्सइ,
२वक्षस्कारे तंसिं च णं घयमेहंसि सत्तरत्तं णिवतितंसि समाणसि एत्थ णं अमयमेहे णामं महामेहे पाउन्भविस्सइ भरहपमाणमित्तं आया- .
पुष्कलसंवमेणं जाव वासं वासिस्सइ, जे णं भरहे वासे रुक्खगुच्छगुम्मलयवल्लितणपव्वगहरितगओसहिपवालंकुरमाईए तणवणस्सइकाइए क्षीरघृताजणइस्सइ, तंसिं च णं अमयमेहंसि सत्तरत्तं णिवतितंसि समाणंसि एत्थ णं रसमेहे णामं महामेहे पाउन्भविस्सइ भरहप्पमा
मृतरसमेणमित्ते आयामेणं जाव वासं वासिस्सइ, जेणं तेसिं बहूणं रुक्खगुच्छगुम्मलयवल्लितणपबगहरितओसहिपवालंकुरमादीणं तित्त कडु- घाः सू.३८ अकसायअंबिलमहुरे पंचविहे रसविसेसे जणइस्सइ, तए णं भरहे वासे भविस्सइ परूढरुक्खगुच्छगुम्मलयवल्लितणपव्वयगहरिमओसहिए, उबचियतयपत्तपवालंकुरपुष्फफलसमुइए सुहोवभोगे आवि भविस्सइ (सूत्र ३८) 'ते णमित्यादि, तस्मिन् काले-उत्सर्पिण्या द्वितीयारकलक्षणे तस्मिन् समये-तस्यैव प्रथमसमये, पुष्कलं-सर्व अशुभानुभावरूपं भरतभूरौक्ष्यदाहादिकं प्रशस्तस्वोदकेन संवर्तयति-नाशयतीति पुष्कलसंवर्तकः स च पर्जन्यप्रभृतिमे-18 घनयापेक्षया महान् मेघो-दशवर्षसहस्रावधि एकेन वर्षणेन भूमेर्भावुकत्वात् महामेघः प्रादुर्भविष्यति-प्रकटीभवि-18| प्यति, भरतक्षेत्रप्रमाणेन साधिकैकसप्ततिचतुःशताधिकचतुर्दशयोजनसहस्ररूपेण १४४७१ मात्रा-प्रमाणं यस्य स S| ॥१७॥ तथा, केन?-आयामेन-दीर्घभावेन, अयं भावः-पूर्वसमुद्रादारभ्य पश्चिमसमुद्रं यावत् तस्य वादलकं व्याप्तं भविष्यतीत्यर्थः, तदनुरूपश्च-तस्य भरतक्षेत्रस्यानुरूपः-सदृशः, सूत्रे च लिङ्गव्यत्ययः प्राकृतत्वात्, क्रियाविशेषणं वा, केने-18
Jain Education in
For Private Personal Use Only
A
w
.jainelibrary.org