SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बूद्वीपशा- न्तिचन्द्रीया वृत्तिः ३ वक्षस्कारे मागधतीथेकुमारसाधनं सू. ४५ ॥१९८॥ दात् 'भडचडगरपहगरसंकुल'त्ति ग्राह्यं, 'सेणाए(वई) पहिअकित्ती'इत्यादि प्राग्वत् , अत्र निष्ठितपौषधस्य सतो मागधतीर्थमभियियासोर्भरतस्य यत् स्नानं तदुत्तरकालभाविबलिकर्माद्यर्थ, यदाह श्रीहेमचन्द्रसूरिपादाः आदिनाथचरित्रे|"राजा सर्वार्थनिष्णातस्ततो बलिविधि व्यधात् । यथाविधि विधिज्ञा हि, विस्मरन्ति विधिं न हि ॥१॥" इति, अत्र च सूत्रेऽनुक्तमपि बलिकर्म "व्याख्यातो विशेषप्रतिपत्ति"रिति न्यायेन ग्राह्यमिति ॥ अथ कृतस्नानादिविधिर्भरतो | यच्चक्रे तदाह तए णं से भरहे राया चाउग्घंटं आसरहं दुरूढे समाणे हयगयरहपवरजोहकलिआए सद्धिं संपरिवुडे महयाभडचडगरपहगरवंदपरिक्खित्ते चक्करयणदेसिअमग्गे अणेगरायवरसहस्साणुआयमग्गे महया उक्किट्ठसीहणायबोलकलकलरवेणं पक्खुभिअमहासमुद्दरवभूअंपिव करेमाणे २ पुरथिमदिसाभिमुहे मागहतित्थेणं लवणसमुदं ओगाहइ जाव से रहवरस्स कुप्परा उल्ला, तए णं से भरहे राया तुरगे निगिण्हई २ त्ता रहं ठवेइ २ ता धणुं परामुसइ, तए णं तं अइरुग्गयबालचन्दइंदधणुसंकासं वरमहिसदरिअदप्पिअढघणसिंगरइअसारं उरगवरपवरगवलपवरपरहुअभमरकुलणीलिणिधंतधोअपट्ट णिउणोविअमिसिमिसिंतमणिरयणघंटिआजालपरिक्खित्तं तडितरुणकिरणतवणिज्जबद्धचिंधं दहरमलयगिरिसिहरकेसरचामरवालद्धचंदचिं, कालहरिअरत्तपीअसुकिल्लबहुण्हारुणिसंपिणद्धजीवं जीविअंतकरणं चलजीवं धणूं गहिऊण से णरवई उसु च वरखइरकोडिअं वइरसारतोंड कंचणमणिकणगरयणधोइट्ठसुकयपुंखं अणेगमणिरयणविविहसुविरइयनामचिंधं वइसाई ठाईऊण ठाणं आयतकण्णायतं च काऊण उसुमुदारं इमाई वयणाई तत्थ भाणिअ R ॥१९८॥ Jain Education in For Private Personal Use Only W w .jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy