SearchBrowseAboutContactDonate
Page Preview
Page 478
Loading...
Download File
Download File
Page Text
________________ ५७ श्रीजम्बू-18 प्राग्वद् गिरिदयः प्रतीतास्तासुलंघनं-अतिक्रमणं प्रेरणं-आरूढस्य पुंसोऽभिमुखदर्शनधापनादिना संज्ञाकरणपूर्वकं प्रवर्तन | ३वक्षस्कारे द्वीपशा- निस्तारणा-तत्पारप्रापणा तत्र समर्थ, न चण्डैः-उप्रैः सुभटैः रणे पातितं दण्डवत् पततीत्येवंशीलं दण्डपाति जतकि- अश्वरलखन्तिचन्द्री- तमेव प्रतिपक्षस्कन्धावारे पतनशीलं, अनेनास्योत्पतनस्वभावोऽपि सूचितः, मार्गादिखेंदमेदव्यपि नाश्रु पातयतीत्ये जरते . या वृत्ति: वंशीलमनश्रुपाति, तथा अकालतालु-अश्यामतालुकं, पूर्व रक्ततालुत्वे वर्णितेऽपि यत्पुनरकालतालु इति विशेषणं ॥२३७॥ तत्तालुनः श्यामत्वमतितरामपलक्षणमिति तनिषेधख्यापनार्थ, चः समुच्चये, काले-अराजकानां राजनिर्णयार्थके अधि.18 वासनादिके समये हेपते-शब्दायतीत्येवंशीलं कालहेषि, जिता निद्रा-आलस्यं येन तत् जितनिद्रं त्यक्तालस्यमित्यर्थः, कार्येष्वप्रमादित्वात्, यथाश्रुतार्थे व्याख्यायमाने यशास्त्रविरोधः-तथाहि-"सदैव निद्रावशगा, निद्राच्छेदस्य सम्भवः । जायते सङ्गरे प्राप्ते, कर्करस्य च भक्षणे ॥१॥” इति, यद्वा जितनिद्रत्वं समरावसरप्राप्तत्वादश्वरत्नत्वेनाल्पनिद्राकत्वाच्च, तथा गवेषक-मूत्रपुरीपोत्सर्गादौ उचितानुचितस्थानान्वेषकं, जितपरीषह-शीतातपाद्यातुरत्वेऽपि अखिन्नं, जात्या प्रधाना जाति:-मातृपक्षस्तत्र भवं जात्यजातीयं निर्दोषमातृकमित्यर्थः, निर्दोषपितृकत्वं तु प्रागुक्तं, ईष्टगुणयुक्तो हि समये स्वामिने न द्रुह्यति मातृमुखावगतस्वकाणत्वव्यतिकरप्रकुपितचिन्तितस्वामिद्रोहककिशोरवत्, 8 ॥२३७॥ || मल्लिः-विचकिलकुसुमं तद्वच्छुभ्रः अश्लेष्मलत्वेनानाविलमपूतिगन्धि च घ्राणं-पोथो यस्य तत्तथा, ईकारः प्राकृतरी-18 लीभवः, ततः पूर्वपदेन कर्मधारयः, शुकपत्रवत्-शुकपिच्छवत् सुष्टु वर्णो यस्य तत्तथा, कोमलं च कायेन, ततः पदव Jai Education Intel For Private Personal Use Only Xhininelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy