SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः ॥ ३६ ॥ Jain Education In वा णवणीएइ वा हंसगम्भतूलीइ वा सिरीसकुसुमनिचएइ वा बालकुमुदपत्तरासीइ वा भवे एयारूवे १, गोअमा ! णो इणट्ठे समट्ठे, तेसि णं मणीणं तणाण य इत्तो इट्ठतरए चेव जाव फासेणं पण्णत्ते" तेषां भदन्त । मणीनां तृणानां च कीदृशः स्पर्शः प्रज्ञप्तः ?, भगवानाह - गौतम ! 'से जहा णाम ए' इत्यादि, तद्यथा - अजिनकं - चर्म्ममयं वस्त्रं रूतं - कर्पा| सपक्ष्म बूरो- वनस्पतिविशेषः, नवनीतं - प्रक्षणं, हंसगर्भतूली शिरीषकुसुमनिचयश्च प्रकटः, बालानि - अचिरकाल - | जातानि यानि कुमुदपत्राणि तेषां राशिः क्वचिद्वालकुसुमपत्रराशिरिति पाठः, 'भवे एयारू वे' इत्यादि पूर्ववत्, 'तेसि णं भंते! मणीणं तणाण य पुबावरदाहिणुत्तरागएहिं वाएहिं मंदायं मंदायं एइयाणं वेइयाणं कंपियाणं चालियाणं फंदियाणं घट्टियाणं खोभिआणं उदीरियाणं केरिसए सद्दे पण्णत्ते १, गो० ! से जहा णाम ए, सिबिआए वा संदमाणिआए वा रहस्स वा सच्छत्तस्स सज्झयस्स सघंटायस्स सपडायस्स सतोरणवरस्स सणंदिघोसस्स सखिखिणी अहेमजालपेरंतपरिक्खित्तस्स हेमवयचित्ततिणिसकणगणिज्जुत्तदारु आगस्स सुपिणद्धारगमंडलधुरागस्स कालायस सुकयणेमिजंतकम्मस्स आइण्णवरतुरगसुसंपउत्तस्स कुसलतरछे असारहिसुसंपगहियस्स सरसयबत्ती सतोणपरिमंडियस्स सकंकडवयंसगस्स सचाव सरपहरणावरण भरिअजोहजुज्झसज्जस्स रायंगणंसि वा अंतेउरंसि वा रम्मंसि वा मणिकुट्टिमतलंसि अभिषट्टि - जमाणस्स जे उराला मणुण्णा कण्णमणणिबुईकरा सदा सबओ समंता अभिणिस्सरंति, भवे एयारूवे सिआ ?, णो | इणट्ठे समट्ठे' अत्र व्याख्या- तेषां मणीनां तृणानां च भदन्त ! पूर्वापरदक्षिणोत्तरागतैवतैर्मन्दं मन्दमेजितानां - कम्पि For Private & Personal Use Only १वक्षस्कारे पद्मवेदिकावनखण्डव. ॥ ३६ ॥ w.jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy