________________
श्रीजम्बू
द्वीपशान्तिचन्द्रीया वृत्तिः ॥१६५॥
२वक्षस्कारे चतुर्थपञ्च मषष्ठारकाः सू.३४-३५ -३६
खरतिक्खणक्सकडूइअविकवतणू टोलगतिविसमसंधिबंधणी उकअहिअविमत्तदुव्बलकुसंघयणकुप्पमणिकुसंठिआ कुरुवा कुट्ठाणासणकुसेजकुमोइणो असुइणी अणेगवाहिपीलिअंगमंगा 'खलंतविम्भलगई णिरुच्छाहा सत्तपरिवजिता विगयचेट्टा मट्टतेआ अमिक्खणं सीउण्हखरकरुसवायविज्झडिअमलिणपंसुरओगुंडिअंगमंगा पहुकोहमाणमायालोमा बहुमोहा असुमदुक्खमागी ओसणं धम्मसण्णसम्मत्तपरिमहा उकोसेणं रयणिप्पमाणमेत्ता सोलसवीसइवासंपरमाउसोयहुपुतणेत्तुपरियालपणयबहुला गंगासिंधूओ महाणईओ वेअड्डेच पचय नीसाए पावत्तरि णिगोअबीअं बीअमेत्ता बिलवासिणो मणुआ भविस्संति, वेणं भंते! मणुआ किमाहारिस्संति !, गोमा ! तेणं कालेणं तेणं समएणं गंगासिंधूओ महाणईओ रहपहमित्तवित्थराओ अक्खसोभनमाणमेत्तं जलंगोझिहिंति, सेविण जले बहुमच्छकच्छभाइण्णे, णो चेव णं आउबहुले भविस्सइ, तए णे ते मणुआ सूरुग्गमणमुसलिम सूरत्यमणमुत्तसि अ बिलहितो णिदाइस्सति बिले. त्ता मच्छकच्छभे थलाई गाहेर्हिसि मच्छकच्छभे थलाई गहिता सीआतताहि मच्छकच्छमेहि इक्वीसं पाससहस्साई वित्ति कप्पेमाणा विहरिस्संति । तेणं भंते ! मणुआ णिस्सीला णिवया णिग्गुणा णिम्मेरा णिप्पचक्याणपोसहोववासा ओसणं मंसाहारा मच्छाहारा खुड्डाहारा कुणिमाहारा कालमासे कालं किच्चा कहिं गच्छिहिंति कहिं उववजिहिति !, गो० ! ओसणं णरगतिरिक्खजोणिएंसु उववज्जिहिंति । तीसे णं भंते ! समाए सीहा बग्घा विगा दीविआ अच्छा तरस्सा परस्सरा सरमसियालबिरालसुणगा कोलसुणगा ससगा चित्तगा चिल्ललगा ओसण्ण मंसाहारा मच्छाहास खोदाहारा कुणिमाहारा कालात कालं किच्चा कहिं गच्छिहिति कहिं उपजिहिंति ?, गो०1 ओसणं णरगतिरिक्खजोणिएK० उववंजिहिंति, ते णं भंते ! का कंका पीलगा मग्गुगा सिही ओसणं मंसाहारा जाब कहिं गच्छिहिंति कहिं उववजिहिंति ?, गोअमा! ओसण्णं शरगतिरिक्खजोगिएसु जाव उबवजिर्हिति (सूत्र ३६)
For Private Personal Use Only
Jain Education in
YAvainelibrary.org.