________________
श्रीजम्बूद्वीपशान्तिचन्द्रीया वृत्तिः
॥ ४७ ॥
Jain Education Inte
जंबुद्दीवे दीने मंदरस्स पवयस्स पुरत्थिमेणं पणयालीसं जोयणसहस्साई वीइवइत्ता जंबुद्दीवदीवपुरत्थिमपेरंतें लवणसमुद्दपुरत्थिमद्धस्स पत्रत्थिमेणं सीआए महाणईए उपि एत्थ णं जंबुद्दीवस्स विजए णामं दारे पण्णत्ते अट्ठ जोयणाई उद्धं उच्चत्तेणं चत्तारि जोयणाइं विक्खभेणं तावइयं चेव पवेसेणं, सेट वरकणगथूमियाए, जाव दारस्स बण्णओ जाव रायहाणी । ( सूत्रं ८ )
अत्र सूत्रे प्रश्ननिर्वचने उभे अपि सुगमे, नवरं पूर्वातः प्रादक्षिण्येन विजयादीनि द्वाराणि ज्ञेयानि, द्वाराणामेव स्थानविशेषनियमनायाह- 'कहि णं भंते!' इत्यादि, व भदन्त ! जम्बूद्वीपस्य द्वीपस्य विजयमिति प्रसिद्धं 'नाम' ति | प्राकृतत्वात् विभक्तिपरिणामेन नाम्ना द्वारं प्रज्ञप्तं, भगवानाह - गौतम ! जम्बूद्वीपे द्वीपे यो मन्दर पर्वतो - मेरुगिरिः तस्य 'पुरत्थिमेणं' ति पूर्वस्यां दिशि पञ्चचत्वारिंशतं योजनसहस्राणि व्यतिव्रज्य - अतिक्रम्य जम्बूद्वीपे द्वीपे पौरस्त्यपर्यन्ते लवणसमुद्रपूर्वार्धस्य 'पञ्चत्थिमेणं' ति पाश्चात्यभागे शीताया महानद्या उपरि यः प्रदेश इति गम्यं एतस्मिन् जम्बू| द्वीपस्य द्वीपस्य विजयं नाम्ना द्वारं प्रज्ञतम्, अष्टौ योजनान्यूर्ध्वोच्चत्वेन चत्वारि योजनानि विष्कम्भेन - विस्तारेण, इदं च द्वारविष्कम्भमानं स्थूलन्यायेनोकं, सूक्ष्मेक्षिकया तु विभाव्यमानं द्वारशाखाद्वय विष्कम्भसत्कक्रोशद्वयप्रक्षेपे सार्द्धयोजनप्रमाणं भवति, तन विवक्षितमिति, 'तावइयं चेव पवेसेणं'ति तावदेव चत्वारीत्यर्थः, योजनानि प्रवेशेनभित्तिबाहल्यलक्षणेन कथंभूतमित्याह - श्वेत- श्वेतवर्णपित बाहुल्येनाङ्करलमयत्वात्, 'वरकनकस्तूपिकाकं' वरकनका - वरकनकमयी स्तूपिका- शिखरं यस्य तत् । अथ शेषं द्वारवर्णकं राजधानीवर्णकं चातिदेशेनाह - 'जावे' त्यादि,
For Private & Personal Use Only
१ वक्षस्कारे जम्बूद्वीप
द्वारा०
॥ ४७ ॥
www.jainelibrary.org