________________
यावद् द्वारस्य वर्णको-वर्णनग्रन्थो 'जाव रायहाणीति यावद्राजधानीवर्णकश्च जीवाभिगमोपाङ्गोको निरवशेषो वक्तव्यः, तत्र प्रथमं द्वारवर्णको यथा-'ईहामिगउसमतुरगणरमगरविहगवालगकिन्नररुरुसरभचमरकुञ्जरवणलयपउमलय|भत्तिचित्ते खंभुग्गयवरवेइयापरिगयाभिरामे विज्जाहरजमलजुअलजंतजुत्ते इव अच्चीसहस्समालणीए, रूवगसहस्सकलिए भिसमाणे भिन्भिसमाणे चक्खुल्लोअणलेसे सुहफासे सस्सिरीयरूवे वण्णओ दारस्स तस्सिमो होइ, तंजहावइरामया णेमा रिट्ठामया पइटाणा वेरुलिअरुइलखंभे जायरूवोवचियपवरपंचवण्णमणिरयणकुट्टिमतले हंसगब्भमएलुए गोमेजमए इंदकीले लोहिअक्खमईओ दारचेडाओ जोईरसामए उत्तरंगे वेरुलिआमया कवाडा वइरामया संधी लोहिअक्खमईओ सूईओ णाणामणिमया समुग्गया वइरामया अग्गला अग्गलपासाया रययामया आवत्तणपेढिया अंकुत्तरपासए निरंतरिए घणकवाडे भित्तीसु चेव भित्तिगुलिया छप्पण्णा तिण्णि होति गोमाणसीओ तत्ति| आओ गाणामणिरयणवालरूवगलीलट्ठिअसालभंजिआगे वइरामए कूडे रययामए उस्सेहे सबतवणिजमए उल्लोए । Sणाणामणिरयणजालपंजरमणिवंसगलोहियक्खपडिवंसगरययभोमे अंकामया पक्खा पक्खबाहाओ जोईसामयावंसा | वंसकवेल्लुया य रययामईओ पट्टिआओ जायरूवमइओ ओहाडणीओ वइरामइओ उवरिपुच्छणीओ सबसेए रययामय-18 च्छाणे अंकामयकणगकूडतवणिजथूभिआए सेए संखतलविमलनिम्मलदधिषणगोखीरफेणरयणिगरप्पगासे तिलगरयणद्धचंदचित्ते णाणामणिदामालंकिए अंतो बाहिं च सण्हे तवणिजवालुआपत्थडे सुहफासे सस्सिरीअरूवे पासाईए ४"
1909000702923099932sa
Jain Education
a
l
For Private
Personal Use Only
AWW ainelibrary.org