SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बू द्वीपशान्तिचन्द्रीया वृत्तिः ॥४८॥ इति, अत्र व्याख्या-ईहामिगे'त्यादि विशेषणदशकं पद्मवरवेदिकागतवापीतोरणाधिकारे व्याख्यातार्थमिति ततोऽव- १वक्षस्कारे सेयं, 'वण्णो दारस्स तस्सिमो होइ' इति वर्णको-वर्णकनिवेशो द्वारस्य-विजयाभिधानस्यायं-वक्ष्यमाणो भवति, जम्बूद्वीप द्वारा तमेवाह-'तंजहे'त्यादि, तद्यथा-'वयरामया णेमा'इत्यादि, अत्र च द्वारवर्णनाधिकारे यत्र केवलं विशेषणं तत्र साक्षात् द्वारस्य विशेषणता यत्र तु विशेष्यसहितं तत्र तस्येति गम्यं, तेन तस्य विजयद्वारस्य वज्रमया नेमा-भूमिभागादूर्ध्व निष्क्रामन्तः प्रदेशाः रिष्ठरत्नमयानि प्रतिष्ठानानि-मूलपादाः वैडूर्याः-वैडूर्यरत्नमयाः रुचिराः स्तम्भाः यस्य तत्तथा, तथा जातरूपेण-सुवर्णेनोपचितैः-युक्तैः प्रवरं पञ्चवर्णमणिरत्नैः कुट्टिमतलं-बद्धभूमितलं यस्य तत्तथा, तथाऽस्य विजयद्वारस्य हंसगर्भरत्नमय एलुको-देहली गोमेदकरत्नमय इन्द्रकीलो-गोपुरकपाटयुगसन्धिनिवेशस्थानं लोहिताख्यंपद्मरागाख्यं रत्नं तन्मय्यौ द्वारपिण्ड्यौ-द्वारशाखे सूत्रे स्त्रीत्वनिर्देश आर्षत्वात् ज्योतीरसमयं उत्तरङ्ग-द्वारस्योपरि तिर्यग्व्यवस्थितं काष्ठं वैडूर्यमयौ कपाटौ लोहिताक्षमय्यो-लोहिताक्षरत्नात्मिकाः सूचयः-फलकद्वयसम्बन्धविघटना-18 |भावहेतुपादुकास्थानीयाः तत्र वज्रमयाः सन्धयः-सन्धिमेलाः फलकानां, किमुक्तं भवति?-बजरत्नापूरिताः फलकानां | सन्धयः, तथा नानामणिमयाः समुद्गका इव समुद्गकाः-चूलिकागृहाणि, तानि नानामणिमयानि, यत्र न्यस्तौ कपाटौ ॥४८॥ निश्चलतया तिष्ठतः, वज्रमया अर्गला अर्गलाप्रासादाः, तत्रार्गलाः प्रतीताः अर्गलाप्रासादा यत्रार्गला नियम्यन्ते, रजतमयी आवर्तनपीठिका, आवर्तनपीठिका च यत्रेन्द्रकीलो भवति, तथा अङ्का-अङ्करत्नमया उत्तरपार्था यस्य तत्तथा, meseseseseseseeeeeeeeee Jain Education in For Private Personel Use Only Urinelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy