________________
eeeeee
श्रीजम्बू
द्वीपशान्तिचन्द्रीया वृत्तिः
॥३२१॥
न्तरे एकः प्रासादावतंसकः प्रज्ञप्तः द्वाषष्टिं योजनान्यद्धयोजनं च ऊर्बोच्चत्वेन एकत्रिंशद्योजनानि कोशं चायोमविकम्भाभ्यां वर्णको विजयप्रासादस्येव वाच्यः, उल्लोको-उपरिभागौ भूमिभागौ-अधोभागौ सिंहासने सपरिवारे-सामानि
४वक्षस्कारे
यमकृपर्वत कादिपरिवारभद्रासनव्यवस्थासहिते, यश्चात्र उपकारिकालयनस्य प्रासादावतंसकस्य चैकवचनेन विवक्षा उल्लोकभूमि-181
घणेनं भागसिंहासनानां च द्विवचनेन विवक्षा तत्सूत्रकाराणां विचित्रप्रवृत्तिकत्वादिति, अथास्य परिवारप्रासादप्ररूपणामाह- मू.८८ 'एवं पासायपंतीओ'इत्यादि, एवं-मूलप्रासादावतंसकानुसारेण परिवारप्रासादपङ्कयो ज्ञातव्या जीवाभिगमतः, पङ्क-18 यश्चात्र मूलप्रासादतश्चतुर्दिक्षु पद्मानामिव परिक्षेपरूपा अवगन्तव्याः, न पुनः सूचिश्रेणिरूपाः, तत्र प्रथमप्रासादपंक्तिपाठ एवं-से णं पासायवडेंसए अण्णेहिं चरहिं तदद्धच्चत्तपमाणमित्तेहिं पासायव.सएहिं सबओ समन्ता संपरिक्खित्ते' स प्रासादावतंसकोऽन्यैश्चतुर्भिः प्रासादावतंसकैस्तदोच्चत्वप्रमाणमात्रैः, अत्रोच्चत्वशब्देनोत्सेधो गृह्यते प्रमाणशब्देन च विष्कम्भायामो, तेन मूलप्रासादापेक्षया अर्धोच्चत्वविष्कम्भायामैरित्यर्थः, सर्वतः समन्तात् सम्परिक्षिप्ताः, एषामुच्चत्वादिकं तु साक्षात् सूत्रकृदेवाह-एकत्रिंशद्योजनानि क्रोशं चोच्चत्वेन, सार्द्धद्वापष्टियोजनानामढे एतावत एव लाभात्, सातिरेकाणि-अर्द्धक्रोशाधिकानि अर्द्धषोडशानि-सार्द्धपञ्चदशयोजनानि विष्कम्भायामाभ्यामिति, अथ द्वितीयप्रासादपंक्तिः, तत्पाठश्चैवम्-'ते णं पासायव.सया अण्णेहिं चउहिं तदछुच्चत्तप्पमाणमित्तेहिं पासायवडेंसएहिं सबओ समन्ता संपरिक्खित्ता'इति, ते प्रथमपंक्तिगताश्चत्वारः प्रासादाः प्रत्येकमन्यैश्चतुर्भिस्तदोच्चत्वविष्कम्भायामै
W
For Private & Personal Use Only
Jain Education n
w.jainelibrary.org
a