________________
အေမ
थानुपपत्तेश्च जीवाभिगमतो लिख्यते, आदर्शष्वदृश्यमानत्वं च लेखकवैगुण्यादेवेति, सद्यथा-'तेसि 'मित्यादि, तेषां च बहुसमरमणीयानां भूमिभागानां बहुमध्यदेशभागे अत्रान्तरे द्वे उपकारिकालयने प्रज्ञते, उपकरोति-उपष्टभाति प्रासादावतंसकानित्युपकारिका-राजधानीप्रभुसत्कप्रासादावतंसकादीनां पीठिका, अन्यत्र वियमुपकार्योपकारि-1
केतिप्रसिद्धा, उक्तं च-“गृहस्थानं स्मृतं राज्ञामुपकार्योपकारिके"ति सा लयनमिव-गृहमिव ते च प्रतिराजधानि भवत है इति द्वे उक्ते, द्वादशयोजनशतानि आयामविष्कम्भाभ्यां त्रीणि योजनसहस्राणि सप्त च योजनशतानि पञ्चनवत्यधिकानि परिक्षेपेण, अर्द्धकोश-धनुःसहस्रपरिमाणं बाहल्येन सर्वात्मना जाम्बूनदमये अच्छे प्रत्येकं २ प्रत्युपकारिकालयन पावरबेदिकापरिक्षिप्ते प्रत्येक २ वनखण्डवर्णको भणितव्यः, स च जगतीगतपद्मवरवेदिकास्थवनखण्डानु-18 | सारेणेति, त्रिसोपानप्रतिरूपकाणि-आरोहावरोहमार्गास्तानि चतुर्दिशि-पूर्वादिदिक्षु ज्ञेयानि तोरणानि चतुर्दिशि भूमिभागश्चोपकारिकालयनमध्यगतो भणितव्यः, तत्सूत्राणि जीवाभिगमोपाङ्गगतानि क्रमेणैवं--से णं वणसंडे देसूणाई दो जोअणाई चकवालविक्खंभेणं उवयारिआलयणसमए परिक्खेवेणं तेसि णं उवयारिआलयणाणं चउदिसिं चत्तारि तिसोवाणपडिरूवगा पण्णत्ता, वण्णओ, तेसि णं तिसोवाणपडिरूवगाणं पुरओ पत्ते २ तोरणा पण्णत्ता, वण्णओ, तेसिणं उवयारियालयणाणं उपि बहुसमरमणिज्जे भूमिभागे पण्णते जाव मणीहिं उक्सोभिए'इति, अत्र व्याख्या सुगमा, अथ यमकदेवयोर्मूलप्रासादस्वरूपमाह-तस्स म'मित्यादि, तस्योपकारिकालयनल बहुमध्यदेशभागे अत्रा-3
Jain Education
For Private sPersonal use Only
wininelibrary.org