SearchBrowseAboutContactDonate
Page Preview
Page 644
Loading...
Download File
Download File
Page Text
________________ वर्णनं AS श्रीजम्बूअर्थतेषामायामाद्याह-तेणं वणसण्डा'इत्यादि, ते च बनखण्डाः सातिरेकाणि द्वादशयोजनसहस्राणि आयामेन ॥ ४वक्षस्कारे द्वीपशा- पञ्चयोजनशतानि विष्कम्भेन प्रत्येकं २ प्राकारैः परिक्षिताः, कृष्णा इतिपदोपलक्षितो जम्बूद्वीपपद्मवरवेदिकाप्रकर-19 यमकपर्वत न्तिचन्द्री- लिखितः पूर्णो वनखण्डवर्णको भूमयः प्रासादावतंसकाश्च भणितव्याः, भूमयश्चैवम्-'तेसि णं वडसंडाणं अंतो बहस-18M या वृत्तिः मरमणिजा भूमिभागा पण्णत्ता, से जहाणामए आलिंगपुक्खरेइ वा जाव णाणाविहपंचवण्णेहिं तणेहिं मणीहि अ ॥३२०॥ उवसोभिआ'इति, प्रासादसूत्रमप्येवं 'तेसि पं वणसंडाणं, बहुमझदेसभाए पत्ते २ पासायवडेंसए पण्णत्ते, |ते णं पासायवडेंसया बावडिं जोअणाइं अद्धजोअणं च उद्धं उच्चत्तेणं इकतीसं जोअणाई कोसं च विक्खम्भेणं अब्भु|ग्गयमूसिअपहसिआ इव, तहेब बहुसमरमणिजे भूमिभागे उल्लोओ सीहासणा सपरिवारा, तत्थ णं चत्तारि देवा । महिड्डीआ जाव पलिओवमहिइआ परिवसंति तं०-असोए सत्तिवण्णे चंपए चूए' इति, अत्राशोकवनप्रासादेऽशोकना-10 |मा देवः, एवं त्रिष्वपि तत्तन्नामानो देवाः परिवसन्तीत्यर्थः, अथानयोरन्तर्भागवर्णकमाह-'जमिगाण'मित्यादि, यमि-18 ॥ कयो राजधान्योरन्तर्मध्यभागे बहुसमरमणीयो भूमिभागः प्रज्ञप्तः, वर्णक इतिसूत्रगतपदेन 'आलिंगपुक्खरेइ वा जाव | पंचवण्णेहिं मणीहिं उवसोभिए वणसंडविहुणो जाव बहवे देवा य देवीओ अ आसयति जाव विहरती'त्यन्तो ग्राह्यः, ॥३२०॥ | अत्र च उपकारिकालयनसूत्रमादशेष्वदृश्यमानमपि राजप्रश्नीयसूर्याभविमानवर्णके जीवाभिगमे विजयाराजधानी-18 ४ वर्णके च दृश्यमानत्वात् 'तिणि जोअणसहस्साई सत्त य पंचापाउए जोअणसए परिक्खेवेण'मित्यादिसूत्रस्थान्य-18 Jain Education in anal For Private & Personal use only law.iainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy