SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बूद्वीपशान्तिचन्द्री - या वृति: • ॥ १५ ॥ Jain Education In पर्यङ्कासनोपविष्टस्य जानुनोरन्तरं आसनस्य ललाटोपरिभागस्य चान्तरं दक्षिणस्कन्धस्य जानुनश्चान्तरं वामस्कन्धस्व दक्षिणजानुनश्चान्तरमिति, यावच्छब्दादिदमवसेयं - " वज्जरिसहनारायसंघयणे कणगपुलगनिघसपम्हगोरे उग्गतवे ओराले घोरे घोरगुणे घोरतवस्सी घोरबंभचेरवासी उच्छूढसरीरे संखित्तविउलतेउलेसे चउदसपुबी चउणाणोवगए सब - क्खरसन्निवाई समणस्स भगवओ महावीरस्स अदूरसामंते उडुंजाणू अहोसिरे झाणकोट्ठोवगए संजमेणं तवसा अप्पाणं भावेमाणे विहरइ । तए णं से भगवं गोअमे जायसढे जायसंसए जायकोऊहले उप्पण्णसङ्के ३ संजायसढे ३ समुप्पण्णसङ्के ३ उडाए उडेइ २ ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ २ त्ता समणं भगवं महावीरं तिक्खुतो आयाहिणं पयाहिणं करेइ २ त्ता वंदइ नमसइ वंदित्ता नर्मसित्ता णच्चासन्ने नाइदूरे सुस्सूसमाणे णमंसमाणे अभिमुहे विणएणं पंजलिउडे पज्जुवासमाणे एवं वयासी' अत्र व्याख्या - अनन्तरोक्तविशेषणो हीनसंहननोऽपि स्यादत आह- 'वज्र'चि, वज्रर्षभनाराचसंहननः, तत्र नाराचम् - उभयतो मर्कटबन्धः ऋषभः - तदुपरि वेष्टनपट्टः कीलिंका - अस्थित्रयस्यापि भेदकमस्थि एवं रूपं संहननं यस्य स तथा, अयं च निन्द्यवर्णोऽपि स्यादत आह- ' कणग' त्ति कनकस्य- सुवर्णस्य पुलको | लवस्तस्य यो निकषः - कषपट्टके रेखारूपः तद्वत्, तथा 'पम्ह'त्ति अवयवे समुदायोपचारात् पद्मशब्देन पद्मकेसराण्युच्यन्ते तद्वद् गौर इति, अयं च विशिष्टचरणरहितोऽपि स्यादत आह-उग्रम् - अप्रधृष्यं तपः - अनशनादि यस्य स तथा, यदन्येन चिन्तितुमपि न शक्यते तद्विधेन तपसा युक्त इत्यर्थः तथा दीघं-जाज्वल्यमानदइन इव कर्मवनग For Private & Personal Use Only गौतमवर्णनं ।। १५ ।। jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy