SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ शीयमा ! अयण्णं जंबुद्दीवे २ सवदीवसमुदाणं सत्रम्भतराए १ सन्नखुडाए २ वट्टे तेल्लापूयसंठाणसंठिए बट्टे रहचकवालसंठाणसंठिए . बट्टे पुक्खरकण्णियासंठाणसंठिए वट्टे पडिपुण्णचंदसंठाणसंठिए ४ एग जोयणसयसहस्सं आयामविक्खंभेणं तिण्णि जोयणसयसइस्साइं सोलस सहस्साई दोण्णि य सत्तावीसे जोयणसए तिष्णि य कोसे अट्ठावीसं च धणुसयं तेरस अंगुलाई अद्धंगुलं च किंचिविसेसाहियं परिक्खेवेणं पण्णत्ते ॥ (सू० ३) तेणं कालेणं ति तस्मिन् काले-भगवतो धर्मदेशनाव्युपरमकाले तस्मिन् समये-पर्षत्प्रतिगमनावसरे श्राम्यति-तप| स्यति नानाविधमिति श्रमणस्तस्य भगः-समप्रैश्वर्यादिलक्षणः सोऽस्यास्तीति भगवान् तस्य 'शूर वीर विक्रान्तौ' वीरयति कषायान् प्रति विक्रामति स्मेति वीरः महांश्चासौ वीरश्च महावीरस्तस्य ज्येष्ठः-प्रथमः अन्तेवासी-शिष्यः, अनेन पदद्धयेन तस्य सकलसङ्घाधिपतित्वमाह, इन्द्रभूतिरिति मातापितृकृतनामधेयः 'णाम'न्ति विभक्तिपरिणामेन नाम्नेत्यर्थः, अन्तेवासी किल विवक्षया श्रावकोऽपि स्यादित्यत आह-नास्यागारं-गृहं विद्यत इत्यनगारः, अयं च विगीतगोत्रोऽपि स्यादत आह-गौतमो गोत्रेण, गोतमाह्वयगोत्रजात इत्यर्थः, अयं च तत्कालोचितदेहमानापेक्षया न्यूनाधिकदेहोऽपि स्यादिति 'सप्तोत्सेधः' सप्तहस्तप्रमाणकायोच्छ्रायः, मयूरव्यंसकादित्वात् मध्यपदलोपः सहस्रार्जुनशब्दवत्, अयं च लक्षणहीनोऽपि स्यादिति 'समचतुरस्रः' समाः-शरीरलक्षणशास्त्रोक्तप्रमाणाविसंवादिन्यश्चतस्रोऽश्रयः-चतुर्दिग्विभागो18| पलक्षिताः शरीरावयवा यस्य स तथा, अन्ये त्वाहुः-समा अन्यूनाधिकाश्चतस्रोऽप्यनयो यस्येति पूर्ववत् , अस्रयश्च Jain Education For Private Personel Use Only jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy