SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बू प्रस्तावना. यथा च श्रमणादिपरिवारेण परिवृतः समवसृतः यथा च समवसरणवर्णकं तथौपपातिकग्रन्थादवसेयं (उ० सू० १० द्वीपशा- यावत् २६) । पर्षन्निर्गता-मिथिलाया नगर्या वास्तव्यो जनः समस्तोऽपि भगवन्तमागतं श्रुत्वा विवन्दिषया स्वस्मात् न्तिचन्द्री- स्वस्मात् आश्रयाद्विनिर्गत इत्यर्थः, 'तए णं मिहिलाए णयरीए सिंघाडगे'त्यादिकं 'जाव पंजलिउडा पजुवासंती'ति पर्यया वृत्तिःAT न्तमोपपातिकगतमवगन्तव्यं (उ० सू० २७)। तस्याः पर्षदः पुरतो निःशेषजनभाषापरिणामिन्याऽर्द्धमागधभाषया । . ॥१४॥ धर्मः कथितः, स चैवं-"अत्थि लोए अत्थि अलोए अत्थि जीवा अस्थि अजीवा" इत्यादि, तथा-"जह जीवा बझंती मुच्चंती जहय संकिलिस्संति । जह दुक्खाणं अंतं करेंति केई अपडिबद्धा ॥१॥ अट्टदुहट्टियचित्ता जह जीवा दुक्खसागरमुर्विति । जह वेरग्गमुघगया कम्मसमुग्गं विहाडेति ॥२॥जह रागेण कडाणं कम्माणं पावओ फलविवागो।। जह य परिहीणकम्मा सिद्धा सिद्धालयमुर्विति ॥३॥ तहा आइक्खति"त्ति (उ० सू० ३४)। पर्षत् प्रतिगतास्वस्थानं गता, प्रतिगमनसूत्रमपि 'तए णं सा महइमहल्लिया परिसा' इत्यादि 'तामेव दिसं पडिगया' इति पर्यन्तं तत एवोपाङ्गादवगन्तव्यमिति ( उ० सू० ३५-३६-३७)। अथ पर्षत्प्रतिगमनानन्तरं यज्जातं तदाह॥ तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स जेहे अंतेवासी इंदभूई णाम अणगारे गोअमगोत्तेणं सत्तुस्सेहे समचउरंस संठाणे जाव [ तिखुत्तो आयाहिणं पयाहिणं करेइ वंदइ णमंसइ वंदित्ता णमंसित्ता ] एवं वयासी (सू० २) कहि णं भंते । जंबुहीवे ! केमहालए णं भंते ! जंबुद्दीवे ! २ किंसंठिए णं भंते ! जंबुद्दीवे ३ किमायारभावपडोयारे णं भंते ! जंबुद्दीवे ४ पण्णत्ते?, 1920000202002029202020 ॥१४॥ Jain Education into For Private Personal Use Only ainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy