SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ श्रीजम्यूद्वीपशान्तिचन्द्री या चिः दीनां रूपकाणि, पसा , सङ्घाटशब्दो युग्मवाची या सण-मनुष्यशरीराणि, तथा मानामनिया ॥ २३॥ ति!-वजरलापूरिताः फलकानां सन्धयः, नानामणिमयानि कलेवराणि-मनुष्यशरीराणि, सवा बानामनिययाः कले १ वक्षस्कारे वेदिकावबरसङ्गाटा:-मनुष्यशरीरयुग्मानि, सङ्घाटशब्दो युग्मवाची यथा साधुसङ्घाट इति, नानामणिमयामि रूपाणि-हरवा णेनं सू.४ दीनां रूपकाणि, रूपसवाटा अपि तथैव, सानि कानिचिच्छोमार्थ कानिचिद्विनोदार्य कानिचिव रग्दोषनिवारणार्थ यथा राजद्वारादिषु हस्त्यादिरूपाणि कम्पमानलम्बकूर्चकवृद्धरूपाणि च क्रियन्ते, सधान फलकेषु रकमयामि सम्तीत्यर्थः, अङ्को-रसविशेषस्तन्मयाः पक्षा:-तदेकदेशाः पक्षबाहवोऽपि तदेकदेशभूता एवाङ्कमय्या, ज्योतीरसं नाम रखें तन्मया वंशा:-महान्तः, पृष्ठवंशा मध्यवलका इत्यर्थः, महतां पृष्ठवंशामामुभयतस्तिर्यक् स्थाप्यमाना बंशाः कवेलुकानि प्रतीतानि, अत्र द्वितीयवंशशब्दाद्विभकिलोपः माकृतत्वात् , अक्रमप्रासामामपि कवेलुकानां पृष्ठवंशैर्वीच सह8 यदेकत्र विशेषणे वोजनं तत्र ज्योतीरसरसमबत्त्वं हेतुरिति, रजतमय्यः पट्टिका:-वंशानामुपरि कम्बास्थानीयाः, जातरूप-सुवर्णविशेषस्तन्मय्यः अवघाटिन्य:-आच्छादनहेतुकम्बोपरिस्थाप्यमानमहाप्रमाणकिलिचस्थानीयाः, वज़मय्यः अवघाटिनीनामुपरि पुग्छन्यो-निविष्ठतराच्छादमहेतु लक्ष्णतरतृणविशेषस्थानीयाः, सर्वश्वेतं रजतम पुज्छनीनामु-12 परि कवेलुकानामध आच्छादन, सा पावरवेदिका एकैकेन किङ्किणीजालेन किङ्किण्यः-क्षुद्रपण्टिकार एकैकेन घण्टा-5॥ २३ ॥ जालेन-किङ्किण्यपेक्षया किश्चिन्महत्यो घण्टाः एकैकेन मुक्काजालेन-मुक्ताफलमयेन दामसमूहेन एकैकेन मणिजालेनमणिमयेन दामसमूहेन एकैकेन 'कमकजालेन' कनक-पीतरूपः सुवर्णविशेषस्तन्मयेन दामसमूहेम एकैकेन रखजा Jain Education in For Private & Personal use only A jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy