________________
Jain Education In
सबरयणामया अच्छा जांव पडिरूवा, से केणत्थेणं भंते! एवं बुच्चइ-पउमवर वेइया (२) १, गोयमा ! परमवरवेइयाए | तत्थ तत्थ देसे तर्हि तर्हि वेड्यासु वेइयाबाहासु वेइयापुडंतरेसु खंभेसु खंभबाहासु खंभसीसेसु खंभपुडंतरेसु सूईसु सूइमुहेसु सूईफलएसु सूईपुडंतरेसु पक्खेसु पक्खबाहासु बहूई उप्पलाई पउमाई कुमुयाई सुभगाई सोगंधियाई पोंडरीयाई ( महापोंडरीयाई) सयवत्ताई सहस्सवत्ताइं सबरयणामयाईं अच्छाई जाव पडिरूवाई महावासिकछत्तसमाणाई पण्णत्ताई समणाउसो !, से एएणद्वेणं गोअमा ! एवं वुच्चइ - परमवरवेइया २, अदुत्तरं च णं गोअमा ! पउमवरवेइया सासए णामधेज्जे पण्णत्ते । पउमवरवेइया णं भंते ! किं सासया असासया ?, गोअमा ! सिअ सासया सिअ असासया, ( से केणणं० १) गोअमा दबठ्ठयाए सासया वण्णपज्जवेहिं गधपज्जवेहिं रसपज्जवेहिं फासपज्जवेहिं असासया, से तेणद्वेणं एवं बुच्चइ - सिय सासया सिय असासया । पउमवरवेश्या णं भंते! कालओ केवचिरं होइ ?, गोअमा ! ण कयाइ णासी ण कयाइ ण भवइ ण कयाइ ण भविस्सइ भुविं च भवई य भविस्सइ य धुवा णियया सासया अक्खया अवया अवद्विआ णिच्चा" इति, अत्र व्याख्या - अनन्तरोक्तायाः पद्मवरवेदिकायाः वज्रमया-वज्ररत्नमया नेमाः, नेमा नाम भूमि- | | भागादूर्द्ध निष्क्रामन्तः प्रदेशाः, वज्रशब्दस्य दीर्घत्वं प्राकृतत्वात्, एवमन्यत्रापि द्रष्टव्यं, तथा रिष्ठरत्नमयानि प्रतिष्ठा - नानि - मूलपादाः, तथा वैडूर्यरत्नमयाः स्तम्भाः, सुवर्णरूप्यमयानि फलकानि - पद्मवर वेदिकाङ्गभूतानि, लोहिताक्षरलमय्यः सूचय:- फलकद्वय स्थिरसम्बन्धकारिपादुकास्थानीयाः, वज्रमयाः सन्धयः - सन्धिमेलाः फलकानां, किमुक्तं भव
For Private & Personal Use Only
wjainelibrary.org