SearchBrowseAboutContactDonate
Page Preview
Page 692
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बू द्वीपशान्तिचन्द्रीया वृत्तिः सू.९४ ॥३४४॥ मन्योऽन्याश्रयनिवारणार्थक सूत्रं प्राग्वदेव योजनीयमिति ॥ गतः प्रथमो विजयः, अथ यतोऽयं पश्चिमायामुक्तं तं वक्षस्कारे चित्रकूट वक्षस्कार लक्षयन्नाह चित्रकूट वक्षस्कारः कहि णं भन्ते ! जम्बुद्दीवे दीवे महाविदेहे वासे चित्तकूडे णामं वक्खारपब्बए पण्णत्ते, गोअमा 1 सीआए महाणईए उत्तरेणं णीलवन्तस्स वासहरपब्वयस्स दाहिणेणं कच्छविजयस्स पुरथिमेणं सुकच्छविजयस्स पचत्थिमेणं एत्थ णं जम्बुद्दीवे दीवे महाविदेहे वासे चित्तकूडे णामं वक्खारपव्वए पण्णत्ते, उत्तरदाहिणायए पाईणपडीणविच्छिण्णे सोलसजोअणसहस्साई पञ्च य बाणउए जोअणसए दुण्णि अ एगूणवीसइभाए जोअणस्स आयामेणं पञ्च जोअणसयाई विक्खम्भेणं नीलवन्तवासहरपव्वयंतेणं चत्तारि जोअणसयाई उद्धं उच्चत्तेणं चत्तारि गाऊअसयाई उबेहेणं तयणंतरं च गं मायाए २ उस्सेहोबेहपरिवुद्धीए परिवद्धमाणे २ सीआमहाणईअंतेणं पञ्च जोअणसयाई उद्धं उच्चत्तेणं पञ्च गाऊअसयाई उज्वेहेणं अस्सखन्धसंठाणसंठिए सव्वरयणामए अच्छे सण्हे जाव पटिरूवे उभओ पासिं दोहिं पउमवरवेइआहिं दोहि अ वणसंडेहिं संपरिक्खित्ते, वण्णओ दुहवि, चित्तडस्स अं बक्खारपञ्वयस्स उपि बहुसपरमाणिज्जे भूमिभागे पण्णने जाव आसयन्ति, चित्तकूडे णं भन्ते ! वक्खारपब्वए कति कूड़ा पचा , गोजमा ! चचारि कूड़ा पण्णचा, तंजहा-सिद्धाययणकूडे चित्तकूडे कच्छकूडे सुकच्छकूडे, समा उत्तरदाहियेणं अपांति, पळवं ॥३४॥ सीनाए उत्तरेणं चत्यए नीलबन्नास बासहरपब्वयस्स दाहिणेणं एत्थ गं चित्तथूड़े णामं देवे महिद्धीए जाव आयहाणी मेचि (सुव९४) : 'कहि समित्यादि, सुलभ, नवरं भामामा बोडसमहमायोजनाद्रिस्योविजयसवात प्रथा, जिसका विवा-154 Jain Education instapital For Private Personal Use Only
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy