________________
श्रीजम्बू
द्वीपशान्तिचन्द्रीया वृत्तिः
॥३३७॥
रायहाणी, एवं मालवन्तस्स कूडस्स उत्तरकुरुकूडस्स कच्छकूडस्स, एए चत्तारि कूडा दिसाहिं पमाणेहिं अधा, कूडसरिसणामया
४वक्षस्कारे देवा. कहिणं भन्ते ! मालवन्ते सागरकूडे नाम कूडे पण्णत्ते !, गोअमा! कच्छकूडस्स उत्तरपुरस्थिमेणं रययकूडस्स दक्खिणेणं
उत्तरकुरुएत्थ णं सागरकूडे णामं कूडे पण्णत्ते, पंच जोअणसयाई उद्धं उच्चत्तेणं अवसिडें तं चेव सुभोगा देवी रायहाणी उत्तरपुरथिमेणं
माल्यवदा
दिवक्षस्कारययकूडे भोगमालिणी देवी रायहाणी उत्तरपुरस्थिमेणं, अवसिट्ठा कूडा उत्तरदाहिणेणं णेअव्वा एकेणं पमाणेणं (सूत्र ९१)
रा:सू.९१ सेकेण्टेण'मित्यादि, प्रतीतं, नवरं उत्तरकुरुनामाऽत्र देवः परिवसति, तेनेमा उत्तरकुरव इत्यर्थः, अथ यस्मादत्तरकुरवः पश्चिमायामुक्तास्तं माल्यवन्तं नाम द्वितीयं गजदन्ताकारगिरि प्ररूपयति-'कहिण'मित्यादि. प्रश्नसनं सगम. उत्तरसत्रे-गौतम! मन्दरस्य पर्वतस्य उत्तरपौरस्त्ये-ईशानकोणे नीलवतो वर्षधरपर्वतस्य दक्षिणस्यामुत्तरकुरूणां पूर्वस्यां कच्छनाम्नश्चक्रवर्तिविजयस्य पश्चिमायामत्रान्तरे महाविदेहेषु माल्यवन्नाम्ना वक्षस्कारपर्वतः प्रज्ञप्त इति शेषः, पूर्वदक्षि-11 णयोरायतः पूर्वपश्चिमयोविस्तीर्णः, किंबहुना विस्तरेण ?, यदेव गन्धमादनस्य पूर्वोक्तवक्षस्कारगिरेः प्रमाणं विष्कम्भश्च तदेव ज्ञातव्यमिति शेषः, नवरमिदं नानात्वं-अयं विशेषः, सर्वात्मना वैडूर्यरत्नमयः, अवशिष्टं तदेव, कियत्पर्यन्त-|| मित्याह-'जाव'त्ति, सुलभ, नवरं उत्तरसूत्रे उक्तमपि सिद्धायतनकूटं यत्पुनरुच्यते 'सिद्धे य मालवन्ते' इति तद् गाथा
॥३३७॥ बन्धेन सर्वसंग्रहायेति, सिद्धायतनकूटं चः पादपूरणे माल्यवत्कूटं प्रस्तुतवक्षस्काराधिपतिवासकूटं उत्तरकुरुकूटS उत्तरकुरुदेवकूटं कच्छ कूट-कच्छविजयाधिपकूटं सागरकूटं रजतकूट, इदं चान्यत्र रुचकमिति प्रसिद्धं, शीताकूट-शी-1]
Jain Education in
For Private Personel Use Only
lonjainelibrary.org