________________
| कत्वादिति, अथापरं गौतम! यावच्छब्दाजम्ब्वाः सुदर्शनाया एतच्छाश्वतं नामधेयं प्रज्ञप्तं, यन्न कदाचिन्नासीदित्यादिकं ग्राह्य, नाम्नः शाश्वतत्वं दर्शितम्, अथ प्रस्तुतवस्तुनः शाश्वतत्वमस्ति नवेत्याशङ्कां परिहरन्नाह-जंबुसुदंसणा' इत्यादि, व्याख्याऽस्य प्राग्वत्, अथ प्रस्तावादस्य राजधानी विवक्षुराह-'कहि णं भन्ते! अणाढिअस्स'इत्यादि,मतार्थ, नवरं यदेव प्राग्वर्णितं यमिकाराजधानीप्रमाणं तदेव नेतव्यं यावदनादृतदेवस्योपपातोऽभिषेकश्च निरवशेषो वक्तव्य इति शेषः ॥ अथोत्तरकुरुनामार्थ पिपृच्छिषुरिदमाह
से केणद्वेणं भन्ते! एवं वुश्चइ उत्तरकुरा २१, गोअमा! उत्तरकुराए उत्तरकुरूणाम देवे परिवसइ महिद्धीए जाव पलिओवमट्टिइए, से तेणट्टेणं गोअमा! एवं वुच्चइ उत्तरकुरा २, अदुत्तरं च गंति जाव सासए । कहि णं भन्ते! महाविदेहे वासे मालवंते णामं वक्खारपव्वए पण्णत्ते !, गो०! मंदरस्स पव्वयस्स उत्तरपुरथिमेणं णीलवंतस्स वासहरपव्वयस्स दाहिणेणं उत्तरकुराए पुरथिमेणं वच्छस्स चकवट्टिविजयस्स पञ्चत्थिमेणं एत्थणं महाविदेहे वासे मालवंते णामं वक्खारपन्चए पण्णत्ते उत्तरदाहिणायए पाईणपडीणविच्छिण्णे जं चेव गंधमायणस्स पमाणं विक्खम्भो अ णवरमिमं णाणत्तं सव्ववेरुलिआमए अवसिटुं तं चेव जाव गोअमा! नव कूडा पण्णत्ता, तंजहा-सिद्धाययणकूडे० सिद्धे य मालवन्ते उत्तरकुरु कच्छसागरे रयए। सीओय पुण्णभद्दे हरिस्सहे चेव बोद्धव्वे ॥१॥ कहि णं भन्ते! मालवन्ते वक्खारपब्बए सिद्धाययणकूडे णाम कडे पण्णत्ते !, गोअमा! मन्दरस्स पव्वयस्स उत्तरपुरत्थिमेणं मालवंतस्स कूडस्स दाहिणपञ्चत्थिमेणं एत्थ णं सिद्धाययणे कडे पण्णत्ते पंच जोअणसयाई उद्धं उच्चत्तेणं अवसिटुं तं चेव जाव
भीजम्बू. ५०
For Private Personel Use Only