________________
सू. ७५
श्रीजम्बू- सलिलासहस्रैः आपूर्यमाणा २ शब्दापातिनामानं वृत्तवैताठ्यपर्वतं अर्द्धयोजनेनासम्प्राप्ता सती पशिति
नासम्माता सता पाश्चमाभिमुखी ४वक्षस्कारे द्वीपशा-IS आवृत्ता सती हैमवन्तं वर्ष द्विधा विभजन्ती २ अष्टाविंशत्या सलिलासहस्रः समग्रा-परिपूर्णा जगतीं अधो दारयित्वा || हिमवति न्तिचन्द्री
पश्चिमायां लवणसमद्रं प्रविशति, अस्या एव मूलविस्ताराद्याह-रोहिअंसा णमित्यादि, रोहितांशा प्रवहे-मूलेऽर्द्धत्र- कूटानि या वृत्तिः
योदशानि योजनानि विष्कम्भेन, प्राच्यक्षेत्रनदीतो द्विगुणविस्तारकत्वात् , क्रोशमुद्वेधन प्रवहव्यासपञ्चाशत्तमभागरू-इ ।२९५॥ पत्वात् , तदनन्तरं मात्रया २-क्रमेण २ प्रतियोजनं समुदितयोरुभयोः पार्श्वयोर्धनुर्विशत्या वृद्ध्या प्रतिपार्श्व धनर्द
शकवृद्ध्येत्यर्थः परिवर्द्धमाना २ मुखमूले-समुद्रप्रवेशे पंचविंशतं योजनशतं विष्कम्भेन, प्रवहव्यासाहशगुणत्वात.।। | अर्द्धतृतीयानि योजनानि उद्वेधेन मुखव्यासपञ्चाशत्तमभागरूपत्वात् , शेष प्राग्वत् ॥ अथ हिमवति कूटान्याह
चुल्लहिमवन्ते णं भन्ते! वासहरपवए कइ कूडा पं०!, गोय० ! इक्कारस कूडा पं०, तं०-सिद्धाययणकूडे १ चुलहिमवन्तकूडे २ भरहकूडे ३ इलादेवीकूडे ४ गंगादेवीकूडे ५ सिरिकूडे ६ रोहिअंसकूडे ७ सिन्धुदेवीकूडे ८ सुरदेवीकूडे ९ हेमवयकूडे १० वेसमणकूडे ११ । कहि णं भन्ते! चुलहिमवन्ते वासहरपथए सिद्धाययणकूडे णामं कूडे पं०?, गोअमा ! पुरच्छिमलवणसमुइस्स पञ्चत्थिमेणं चुल्लहिमवन्तकूडस्स पुरथिमेणं एत्थ णं सिद्धाययणकूडे णामं कूडे पण्णत्ते, पंच जोअणसयाई उद्धं उच्चत्तेणं मूले
॥२९५॥ पंच जोअणसयाई विक्खंभेणं मज्झे तिण्णि अ पण्णत्तरे जोअणसए विक्खंभेणं उप्पि अद्धाइजे जोअणसए विक्खंभेणं मूले एगं जोअणसहस्सं पंच य एगासीए जोअणसए किंचिविसेसाहिए परिक्खेवेणं मज्झे एगं जोअणसहस्सं एगं च छलसीअं जोअणसयं
For Private Personel Use Only
TONw.jainelibrary.org
Jain Education in