SearchBrowseAboutContactDonate
Page Preview
Page 719
Loading...
Download File
Download File
Page Text
________________ उत्ति, इत्थ परिवाडीए दो दो कूडा विजयसरिसणामया भाणिअव्वा, इमे दो दो कूडा अवद्विआ तंजहा-सिद्धाययणकूडे पञ्चयसरिसणामकूडे (सूत्रं १०२) 'एवं पम्हे विजए'इत्यादि, स्पष्टेऽप्यत्र लिपिप्रमादाद् भ्रम इति तन्निरासाय शब्दसंस्कारमात्रेण लिख्यते-पक्ष्मो 81 18 विजयः अश्वपुरी राजधानी, सूत्रे चाकारः आर्षत्वात् , एवमग्रेऽपि, अङ्कावती वक्षस्कारपर्वतः सुपक्ष्मो विजयः सिंह-181 18|| पुरा राजधानी क्षीरोदा अन्तरनदी २, महापक्ष्मो विजयः महापुरी राजपू: पक्ष्मावती वक्षस्कारः ३, पक्ष्मावती विजयः विजयपुरी राजधानी शीतस्रोता महानदी ४, शंखो विजयः अपराजिता नगरी आशीविषो वक्षस्कारः ५, कुमुदो विजयः अरजपूः अन्तर्वाहिनी नदी ६ नलिनो विजयः अशोका पूः सुखावहो वक्षस्कारः, नलिनावती विजयः | सलिलावतीति पर्यायः, बीतशोका राजधानी ८ दाक्षिणात्यं शीतोदामुखवनखण्डमिति । अथ चतुर्थविभागावसरः|'उत्तरिले' इत्यादि, एवमेवोकन्यायेनैव दाक्षिणात्यशीतामुखवनानुसारेणोत्तरदिग्भाविशीतोदामुखवनखण्डे भणितव्यं, यथा शीतायाः औत्तराहमुखवनं व्याख्यातं तथा व्याख्येयमित्यर्थः, चतुर्थविभागविजयादयस्त्विमे-वप्रो विजयो || विजया राजधानी चन्द्रो वक्षस्कारपर्वतः १, सुवप्रो विजयो वैजयन्ती राजधानी और्मिमालिनी नदी २, महा-12 || वप्रो विजयो जयन्ती राजधानी सूरो वक्षस्कारपर्वतः ३, वप्रावती विजयोऽपराजिता राजधानी फेनमालिनी नदी || ३|| ४, वल्गुर्विजयश्चक्रपुरा राजधानी नागो वक्षस्कारः ५, सुवल्गुर्विजयः खड्गपुरी राजधानी गम्भीरमालिनी अन्तर-1|| Jain Education re For Private Personel Use Only A w.jainelibrary.org INI
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy