SearchBrowseAboutContactDonate
Page Preview
Page 720
Loading...
Download File
Download File
Page Text
________________ द्वीपशान्तिचन्द्री- या वृत्तिः ॥३५८॥ नदी, गम्भीरं जलं मलते-धारयतीति गम्भीरमालिनी, एवं औमिमालिनी फेनमालिनीति ६, गम्धिलो विजयोऽवध्या ४वक्षस्कारे राजधानी देवो वक्षस्कारः ७, गन्धिलापत्ती बिजयोऽयोध्या राजधानी ८, एवं-उक्ताभिलापेन शीतोदाकृतविभाग पक्ष्माषा वाद्याश्च द्वयगतविजयादिनिरूपणेनेत्यर्थः मन्दरस्य पाश्चात्यं पार्श्व भणितव्यमिति, अथात्र संग्रहमाह-'तत्थ ताव सीओआ' विजयाः इत्यादि, विवृतप्रायं, नवरं तत्र संग्रहे विवक्षितव्ये तावदिति भाषाक्रमे अङ्केति पदैकदेशे पदसमुदायोपचारात् अङ्का- सू. १०२ वती, 'एवं पम्हेति' पक्ष्मावतीति, अथ द्वात्रिंशतोऽपि विजयानां नामानयनोपायमाह-एवं इत्थ परिवाडी इत्यादि, एवम्-उक्तरीत्या अत्र-परिपाव्यां विभागचतुष्टयगतविजयानुपूर्त्या द्वौ विजयौ कूटसदृशामकी भणितव्यो, स्वस्वविजयविभेदकवक्षस्कारगिरितृतीयचतुर्थकूटसदृशवामकावित्यर्थः, तथाहि-चित्रकूटवक्षस्कारे कूटचतुष्टयमध्ये आधं सिद्धायतनकूटं ततः स्ववक्षस्कारनामकं ततस्तृतीयं कच्छनामकं चतुर्थ सुकच्छनामक सेम कच्छमुकच्छविजयाबित्यर्थः, एवं सर्वत्र भावनीयमिति, दिशा-याच्याद्याः विपरीतदिशो विदिशश्च भणितच्या, यथा प्राच्या: पीची उद्दीच्याश्चापाची, एवं दिविदिनियमः कार्यः, स्थाहि-कच्छो विजयः शीताया महानधा। उत्तरस्यां भीलवतो वर्ष-18 धरस्य दक्षिणस्यां चित्रकूटसरळवक्षस्कारपर्वतस्य पश्चिमाचां सास्यवतो मजदन्ताकारचक्षस्कारपर्वतका पूर्वखामिति ॥३५८॥ एवं मुकच्छादिषु बिजयेप्वपि स्वस्वदिश्यवस्त्वनुसारेण तत्तद्दिनियमः कार्यः, एवं शीतोदामुखवनं च भणितव्यं, तद्विभागलो दर्शयति-शीतोदायाः दाक्षिणात्यं चौतराहं चेति, अब चतुर्थविभावमलविवादिबासीबोकाए JanEducation For Private Personal Use Only Shawjainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy