SearchBrowseAboutContactDonate
Page Preview
Page 721
Loading...
Download File
Download File
Page Text
________________ इत्यादि, सम्प्रत्यतुक्तपूर्व पाश्चात्यविभागद्धयगतान्तरनदीसंग्रहमाह--'सीओआइत्यादि, मान्यत, नवरं 'उत्सरिल्लवि-1 जयाण' इति औत्सराहविजयानां, 'अंतरा'त्ति अन्तरनद्यः 'ते लुग्वा' (श्रीसिद्ध० अ० ३ पा०२सू.१०८) इत्यनेन उत्तरपदलोपः, यत्तु पूर्वविभागे विजयादिसंग्रहः प्राच्यविभागद्वयेऽन्तरनदीसंग्रहश्च नोक्तस्तत्र सूत्रकाराणां । प्रवृत्तिविचित्र्यं हेतुळवच्छिन्नसूत्रता वेति । अत्र सरलवक्षस्कारकूटेषु नामव्यवस्थोपायमाह-'इत्व परिवाडीए' इत्यादि, अत्र परिपाव्या अर्थाद्वक्षस्कारानुपूा द्वौ द्वौ कटौ विजयसदृशनामको भणितन्यो, अयं भावः-प्रतिवक्षस्कारं चत्वारि २ कुटानि, तत्राद्यद्वयं नियतं, तश्च सूचकार एव व्यक्तीकरिष्यतीति, अपरं च यमनियतं सत्र यो यो वक्षस्का|रगिरियौँ यो विजयौ विभजति तन्मध्ये यो यः पाश्चात्यो विजयस्तन्नामक तस्मिन् वक्षस्कारे तृतीयं कूट, यो यश्चाग्रिमो विजयस्तन्नामकं चतुर्थ कूट, द्वौ द्वौ चावस्थितौ कूटौ, तद्यथा-एक सिद्धार्थतनकूटं द्वितीयं पर्वतसदृशनामकं कूट, वक्षस्कारसदृशनामकमित्यर्थः, कस्मिन्नपि वक्षस्कारे इमे. नाम्नी न व्यभिचरत इत्यवस्थितौ, बनु सिद्धायतनकूटमवस्थितमिति युक्तं, पर्वतसदृग्नामकं तु भिन्न श्वक्षस्कारनामानुयायित्वेन कथमवस्थितमिति, उच्यते, पर्बतसहगनामकत्वेन धर्मेणास्यावस्थितत्वं, एतादृशधर्मस्य सर्वेष्वपि वक्षस्कारद्वितीयकूटेषु अव्यभिचारात्, न च तर्हि अपरकूटद्वयस्य विजयसमनामकत्वेन धर्मेणावस्थितत्वं भवतु, उक्तधर्मस्य सर्वत्राव्यभिचारात् इति वाच्यम्, विजयसमनामकस्य ဟုအတွေ့ Jain Education in For Private Personal Use Only Nainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy