SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ श्री. ८ विघटनाभाव हेतुपादुकास्थानीयाः, नानामणिमया अवलम्ब्यन्ते इति अवलम्बना- अवतरतामुत्तरतामवलम्बनहेतुभूताः, अवलम्बनबाहातो विनिर्गताः केचिदवयवाः 'अवलम्बनबाहाओ' इति अवलम्बनबाहा अपि नानामणिमय्यः, अवलम्बनबाहा नाम उभयोः पार्श्वयोः अवलम्बनाश्रयभूता भित्तयः 'पासाईयाओ' ४ इत्यादि पदचतुष्टयं प्राग्वत् । "तेसि णं तिसोवाणपडिरूवगाणं पुरओ पत्तेयं २ तोरणा पण्णत्ता" तेसि णं तोरणाणं अयमेयारूवे वण्णावासे पण्णत्ते, ते णं तोरणा णाणामणिमएसु खंभेसु उवनिविट्ठसंनिविट्ठा विविहमुत्संतरोविया विविहतारारूवोविया ईहामिगाउसभतुरगणगरमगरविहगवालगकिंनररुरुसरभ चमरकुंजरवणलयपउमलयभत्तिचित्ता खंभुग्गयवरवइरवेइयापरिगयाभिरामा विज्जा| हरजमलजुअलजंतजुत्ताविव अच्चीसहस्समालणीया रूवगसहस्सकलिया भिसमाणा भिब्भिसमाणा चक्खुल्लो अणलेसा सुहफासा सस्सिरीयरूवा पासाईया ४" इति, अत्र व्याख्या- 'तेसि ण' मित्यादि, तेषां त्रिसोपानप्रतिरूपकाणां पुरतः प्रत्येकं २ तोरणानि प्रज्ञप्तानि तेषां तोरणानामयमेतद्रूपो वर्णावासो - वर्णकनिवेशः प्रज्ञप्तः, तद्यथा - 'ते णं तोरणा' इत्यादि, तानि तोरणानि नानामणिमयानि मणयः - चन्द्रकान्तादयः विविधमणिमयानि नानामणिमयेषु स्तम्भेषु उपनिविष्टानि - सामीप्येन स्थितानि तानि च कदाचिच्चलानि अथवाऽपदपतितानि शक्येरन्, तत आह- सम्यग् निश्चलतयाsपदपरिहारेण च निविष्टानि, ततो विशेषणसमासः, विविधा - नानाविधविच्छित्तिकलिता मुक्ता - मुक्ताफलानि अन्तशब्दोऽगृहीतवीप्सोऽपि वीप्सां गमयति, अन्तरा अन्तरा 'ओविया' इति आरोपिता यत्र तानि तथा, विविधैस्ता For Private & Personal Use Only ww.jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy