SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ श्रीजम्ब- हासादिपरमासवमिव उदकं यासा ताः तथा, अप्येकिकाः वारुणस्येव-वारुणसमुद्रस्येव उदकं यास ताः, अप्येकिकाःश्वक्षस्कारे द्वीपशा- क्षीरमिवोदकं यासां ताः अप्येकिकाः घृतमिवोदकं यासां ताः अप्येकिकाः क्षोद इव-इक्षुरस इवोदकं यासां ताः | पावर न्तिचन्द्री- अप्येकिकाः अमृतरससमरसं उदकं यासां ताः अमृतरससमरसोदकाः अप्येकिकाः उदकरसेन-स्वाभाविकेन दिकावनया वृत्तिः खण्डव. प्रज्ञप्ताः 'पासाईया' इत्यादि प्राग्वत् । “तासि णं खुड्डाखुड्डियाणं वावीण जाव बिलपंतीणं पत्तेयं पत्तेयं चउद्दिसि ॥४२॥ चत्तारि तिसोवाणपडिरूवगा पण्णत्ता, तेसि णं तिसोवाणपडिरूवाणं अयमेयारूवे वण्णावासे पण्णत्ते, तंजहावइरामया णेमा रिट्ठामथा पइट्ठाणा वेरुलियामया खंभा सुवण्णरूपमया फलगा वइरामया संधी लोहिअक्खमईओ सूईओ णाणामणिमया अवलंबणबाहाओ पासाईया ४" इति, अत्र व्याख्या-तासां क्षुद्राणां क्षुद्रिकाणां यावद्विलपतीनां प्रत्येकं २ चतसृणां दिशां समाहारश्चतुर्दिक् तस्मिंश्चतुर्दिशि, चत्वारि एकैकस्यां दिशि एकैकभावात् त्रिसोपानप्रतिरूपकाणि, तथा प्रतिविशिष्टं रूपं येषां तानि प्रतिरूपकाणि, त्रयाणां सोपानानां समाहारः त्रिसोपानं, त्रिसोपानानि च तानि प्रतिरूपकाणि चेति विशेषणसमासः, विशेषणस्य परनिपातः प्राकृतत्वात् , तानि प्रज्ञप्तानि, तेषां च | त्रिसोपानप्रतिरूपकाणामयं-वक्ष्यमाणः एतद्रूपो वर्णकनिवेशः प्रज्ञप्तः, तद्यथा-वज्ररत्नमया नेमाः-भूमेरूवं निष्का ॥४२॥ | मन्तः प्रदेशाः रिष्ठरत्नमयानि प्रतिष्ठानानि-त्रिसोपानमूलपादाः वैडूर्यमयाः स्तम्भाः सुवर्णरूप्यमयानि फलकानि॥ त्रिसोपानाङ्गभूतानि वज्ररत्नमयापूरिताः सन्धयः-फलकद्वयापान्तरालप्रदेशाः लोहिताक्षमय्यः सूचयः-फलकद्वयसम्बन्ध 020202010029292020282020 Jan Education et For Private Personel Use Only
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy