SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ ON श्रीजम्बू- रारूपैः-तारिकालपैपचितानि, तोरणे हि शोमा तारकानि बध्यन्ते इति प्रतीतं लोकेऽपि, .ईहामृगा-वृकाः ऋष-18 वक्षस्कारे द्वीपशा- भा-वृषभाः बाला-भुजंगा: रुरवो मृगविशेषाः शरभा-अष्टापदाः पमरा-भाटव्यो गावः, वनलता-अशोकलतायाः॥ वनखण्डान्तिचन्द्री पझलता:-पशिम्पा, शेषाः प्रतीताः, एतासां भत्त्या-विच्छित्त्या चित्र-आलेखो येषु तामि तथा, स्तम्भोगतया-स्तम्भो-18 धि० या वृत्तिः परिवर्तिन्या वजरलमय्या वेदिकया परिगतानि-परिकरितानि सन्ति यानि अतिरमणीयानि तानि तथा, विद्याध॥४३॥ रयोः-विशिष्टशक्तिमत्पुरुषविशेषयोर्चमल-समश्रेणीक युगलं-द्वन्द्वं तेनैव यन्त्रेण संचरिष्णुपुरुषप्रतिमाद्वयरूपेण युक्ता शनि, आर्षत्वाश्चैवविधः समासः, तथा आर्षिषां-मणिरसप्रभाणां सहस्रैर्मालनीयानि-परिवारणीयानि रूपकसहस्रकलितानि स्पष्टं 'भिसमाणा' इति दीप्यमानानि 'भिब्भिसमाणा' इति अत्यर्थ दीप्यमानानि, तथा चक्षुः कर्तृ लोचनेअवलोकने लिसतीव-दर्शनीयतातिशयतः श्लिष्यतीव यत्र तानि तथा, 'सुहफासा' इति शुभस्पर्शानि सश्रीकानिसशोभाकानि रूपकाणि यत्र तानि सश्रीकरूपाणि, 'पासाईया' इत्यादि विशेषणचतुष्टयं प्राग्वत् , "तेसि णं तोरणाणं | उप्पिं अट्ठमंगलगा पण्णत्ता, सोस्थिय १ सिरिवच्छ २णदियावत्त ३ वद्धमाणग ४ भदासण ५ कलस ६ मच्छ ७दप्पणा ८ सबरयणामया अच्छा जाव पडिरूवा," अत्र व्याख्या-तेषां तोरणानामुपरि इत्यादि सुगर्म, नवरं 'जाव || ॥४३॥ पडिरूवा' इति यावत्करणात् घट्टा मट्ठा जीरया इत्यादिग्रहः, 'तेसि णं तोरणाणं उवरिं किण्हचामरज्झया णीलचामरज्या लोहियचामरज्झया हालिद्दचामरज्झया सुकिल्लचामरज्झया अच्छा सण्हा रुप्पपट्टा वारदंडा जलयामलगंधिया JainEducation ma hal For Private Personal Use Only
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy