SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः ॥ १७९॥ Jain Education In न्धुभ्यां व्यवहितत्वान्न तद्विवक्षा, गङ्गाया महानद्याः पश्चिमायां सिन्ध्वा महानद्याः पूर्वस्यां दक्षिणार्द्ध भरतस्य मध्यम| तृतीयभागस्य बहुमध्यदेश भागे, अत्र - एतादृशे क्षेत्रे विनीता - अयोध्यानाम्नी राजधानी - राजनिवासनगरी प्रज्ञप्ता मया | न्यैश्च तीर्थकृद्भिरिति, साधिकचतुर्दशाधिकयोजनशताङ्कोत्पत्तौ त्वियमुत्पत्तिः- भरत क्षेत्रं ५०० योजनानि २६ योज| नानि षट् ६ कला योजनैकोनविंशतिभागरूपा विस्तृतं, अस्मात् ५० योजनानि वैताढ्यगिरिव्यासः शोध्यते, जातं | ४७३ कलाः, दक्षिणोत्तर भरतार्द्धयोर्विभजनयैतस्यार्द्ध २३८, ३ कलाः, इयतो दक्षिणार्द्ध भरतव्यासात् 'उदीणदा|हिणविच्छिण्णा' इत्यादिवक्ष्यमाणवचनाद्विनीताया विस्ताररूपाणि नव योजनानि शोध्यन्ते; जातं २२९१३ कलाः, अस्य च मध्यभागेन नगरीत्यर्द्धकरणे ११४ योजनानि अवशिष्टस्यैकस्य योजनस्यैकोनविंशतिभागेषु कलात्रय क्षेपे | जाताः २२ तदर्द्ध ११ कला इति, तामेव विशेषणैर्विशिनष्टि - ' पाईणपडीणायया' इत्यादि पूर्वापरयोर्दिशोरायता, उत्तरदक्षिणयोविस्तीर्णा, द्वादशयोजनायामा नवयोजनविस्तीर्णा धनपतिमत्या - उत्तरदिक्पालबुद्ध्या निर्माता - निर्मि | तेत्यर्थः, निपुणशिल्पिविरचितस्यातिसुन्दरत्वात्, यथा च धनपतिना निर्मिता तद् ग्रन्थान्तरानुसारेण किञ्चिद् व्यक्तिपूर्वकमुपदर्श्यते, “श्रीविभो राज्यसमये, शक्रादेशान्नवां पुरीम् । धनदः स्थापयामास, रत्नचामीकरोत्करैः ॥ १ ॥ द्वादशयोजनायामा, नवयोजनविस्तृता । अष्टद्वार महाशाला, साऽभवत्तोरणोज्ज्वला ॥ २ ॥ धनुषां द्वादशशतान्युच्चै| स्त्वेऽष्टशतं तले । व्यायामे शतमेकं स, व्यधाद्वनं सखातिकं ॥ ३ ॥ सौवर्णस्य च तस्यार्द्धं, कपिशीर्षावलिर्बभौ । मणि For Private & Personal Use Only | ३वक्षस्कारे विनीतावर्णनं सू. ४१ ॥ १७९ ॥ www.jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy