________________
अथ तृतीयो वक्षस्कारः ॥३॥
Poeaeseroeaeseseseekecemenese
अथ वर्ण्यमानस्यैतद्वर्षस्य नाम्नः प्रवृत्तिनिमित्तं पिपृच्छिषुराह-- से केणटेणं भंते! एवं वुचई-भरहे वासे २१, गोअमा! भरहे णं वासे वेअद्धस्स पव्वयस्स दाहिणेणं चोदसुत्तरं जोअणसयं एगस्स य एगूणवीसइभाए जोअणस्स अबाहाए लवणसमुद्दस्स उत्तरेणं चोद्दसुत्तरं जोअणसयं एकारस य एगूणवीसइभाए जोअणस्स अवाहाए गंगाए महाणईए पञ्चत्थिमेणं सिंधूए महाणईए पुरथिमेणं दाहिणद्धभरहम जिझल्लतिभागस्स बहुमझदेसभाए एत्थ णं विणीआणामं रायहाणी पण्णत्ता, पाईणपडीणायया उदीणदाहिणविच्छिन्ना दुवालसजोअणायामा णवजोअणविच्छिण्णा धणवइमतिणिम्माया चामीयरपागारा णाणामणिपञ्चवण्णकविसीसगपरिमंडिआभिरामा अलकापुरीसंकाशा पमुइयपक्कीलिआ पथक्खं देवलोगभूआ रिद्धिस्थिमिअसमिद्धा पमुइअजणजाणवया जाव पडिरूवा (सूत्रम् ४१) .
अथ-सम्पूर्णभरतक्षेत्रस्वरूपकथनानन्तरं केनार्थेन भगवन् ! एवमुच्यते-भरतं वर्ष २१, द्विवचनं प्राग्वत् , भगवा-18 नाह-गौतम ! भरते वर्षे वैताढ्यस्य पर्वतस्य दक्षिणेन चतुर्दशाधिकं योजनशतमेकादश चैकोनविंशतिभागान् योजनस्याबाधया-अपान्तरालं कृत्वा तथा लवणसमुद्रस्योत्तरेण, दक्षिणलवणसमुद्रस्योत्तरेणेत्यर्थः, पूर्वापरसमुद्रयोगङ्गासि-18
Jan Education
For Private
Personel Use Only
ive.ainelibrary.org