SearchBrowseAboutContactDonate
Page Preview
Page 556
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बू द्वीपशान्तिचन्द्रीया वृत्तिः ॥२७६॥ हस्तिरत्नं तत्रैवोपागच्छति उपागत्य चाञ्जनगिरिकूटसन्निभं गजपतिं यावच्छब्दात् नरवइत्ति ग्राह्य, नरपतिरारूढः, ३वक्षस्कारे तदनु अनुचरजनो यथाऽनुवृत्तवांस्तथाह-'तए ण'मित्यादि, व्यक्तं, अथ यया युक्त्या चक्री विनीतां प्रविवेश तामाह-|| भरतस्य 'तए ण'मित्यादि, ततस्तस्य भरतस्य राज्ञ आभिषेक्यं हस्तिरत्नमारूढस्य सत इमान्यष्टाष्टमङ्गलकानि पुरतो यावच्छ चक्रवर्तिब्दाद्यथानुपूर्व्या संप्रस्थितानि, अत्र ग्रन्थविस्तरभयादतिदेशमाह-योऽपि चातिगच्छतो-विनीतां प्रविशतः क्रमः-परि त्वाभिषेक सू. ६८. | पाटी प्रथमोऽधस्तनसूत्रोक्तो भरतविनीताप्रवेशवर्णकः कुबेरदृष्टान्तभावितसूत्रावसानः स एव क्रम इहापि सत्कारवि-IS रहितो नेतव्यः, अयं भावः-पूर्व प्रवेशे षोडशदेवसहस्रद्वात्रिंशद्राजसहस्रादीनां सत्कारो यथा विहितस्तथा नाति, | अस्य च द्वादशवार्षिकप्रमोदनिर्वर्तनोत्तरकाल एवावसरप्राप्तत्वात्। अथ गृहागमनानन्तरं यो विधिस्तमाह-'तएणं से भरहे राया मजणघर'मित्यादि, निगदसिद्धं प्राग् बहुशो निगदितत्वात् , एवं च प्रतिदिनं नवं २ राज्याभिषेकमहोत्सवं कारयतस्तस्य द्वादश वर्षाण्यतिक्रान्तानि, शत्रुजयमाहात्म्यादौ तु 'राज्याभिषेकोत्सवस्थाने राज्याभिषेक एव द्वादशवार्षिकोऽभिहित इति, अथ तदुत्तरकाले यत्कृत्यं तदाह--"तए ण'मित्यादि प्राग्वत् ॥ ननु सुभूमचक्रवर्तिनः पशुरामहतक्षत्रियदाढाभृतस्थालमेव चक्ररत्नतया परिणतमिति श्रुतेश्चक्ररत्नानामनियतोत्पत्तिस्थानकत्वं ज्ञायते, तेन ॥२७६॥ प्रस्तुप्तप्रकरणे तेषां कोत्पत्तिरित्याशंक्याह-अथ चतुर्दशरत्नाधिपतेर्भरतस्य यानि रत्नानि यत्रोदपर्यत तत्तथाऽऽह___ भरहस्स रण्यो पारयणे १ दंडरयणे २ असिरयणे ३ छत्तरयणे ४ एते णं चत्तारि एगिदियरयणे आम्हपरसालाए समुप्पण्णा, . X Jan Education anal For Private Personel Use Only www.lainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy