SearchBrowseAboutContactDonate
Page Preview
Page 557
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बू. ४७ चम्मरयणे १ मणिरयणे २ कागणिरयणे ३ णव य महाणिहओ एए णं सिरिघरंसि समुप्पण्णा, सेणावइरयणे १ गाहावइरयणे २ बद्धइरयणे ३ पुरोहिअरयणे ४ एए णं चत्तारि मणुअरयणा विणीआए रायहाणीए समुप्पण्णा, आसरयणे १ हत्थरयणे. २ एए णं दुवे पंचिदिअरयणा वेअद्धगिरिपायमूले समुप्पण्णा, सुभद्दा इत्थीरयणे उत्तरिल्लाए विज्जाहरसेढीए समुप्पण्णे ( सूत्रं ६८ ) 'भरहस्स रण्णो' इत्यादि, भरतस्य राज्ञश्चक्रादीनि चत्वारि एकेन्द्रियरत्नानि आयुधशालायां समुत्पन्नानि - लब्धसताकानि जातानि एवमुत्तरसूत्रेऽपि बोध्यं तेन धर्मरत्नादीनि नव महानिधयश्च एतानि श्रीगृहे - भाण्डागारे समुत्पशानि - लब्धसत्ताकानि जातानीत्यर्थः इत्थं च निधयः शाश्वतभावरूपाः कथमुत्पद्यन्ते इत्याशङ्का निरस्ता, ननु इदं सूत्रं ' पादाधः स्थितयस्तस्य, नवापि निधयोऽनिशम् । हेमाब्जानीव वृषभप्रभोर्विहरतोऽभवन् ॥ १ ॥ इति ऋषभचरित्रवचनेन अत्रैव पूर्वसूत्रेण च सह कथं न विरुध्यते १, उच्यते, राज्ञां यत्र तत्र स्थितमपि कोशद्रव्यं कोश एव कथ्यत इति लौकिकव्यवहारस्य सुप्रसिद्धत्वात् न दोषः, सेनापत्यादिमनुजरत्नानि चत्वारि विनीतायां समुत्पन्नानि, | अश्वरलहस्तिरले एते द्वे पञ्चेन्द्रियतिर्यग्रले वैताढ्यगिरेः पादमूले- मूलभूमौ समुत्यन्ने, सुभद्रानाम खीरनं उत्तरस्यां विद्याधर श्रेण्यां समुत्पन्नं ॥ अथ षट्खण्डं पालयंश्चक्री यथा प्रववृते तथाह तए णं से भरहे राया चउदसण्डं रयणाणं णवण्हं महाणिहीणं सोलसण्डं देवसाहस्सीणं बत्तीसाए रायसहस्सा बत्तीसाए उड्डुकल्लाणिआसहस्साणं बत्तीसाए जणवयकलाणिआसहस्साणं बत्तीसाए बत्तीसइबद्धाणं णाडगसहस्साणं तिण्हं सट्टीणं सूयारसयाणं अट्ठारसह सेणिप्पसेणीणं चउरासीइए आसस्यसहस्साणं चउरासीइए दंतिसयसहस्साणं चउरासीइए रहस्य सदस्साणं छण्णउइए For Private & Personal Use Only jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy