SearchBrowseAboutContactDonate
Page Preview
Page 558
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बूद्वीपशान्तिचन्द्री -- या वृत्तिः ॥२७७॥ Jain Education Inte मणुस्सकोडीणं बावन्तरीए पुरवरसहस्साणं बत्तीसाएं जणवयसहस्साणं छष्णउइए गामकोडीणं णवणउइए दोणमुहसहस्साणं अडयालीसाए पट्टणसहस्साणं चउबीसाए कब्बडसहस्साणं चउडीसाए मडंबसहस्साणं बीसाए आगरसहस्साणं सोलसण्हं खेडसहस्साणं 'चउदसण्हं संवाहसहस्साणं छप्पण्णाए अंतरोदगाणं एगूणपण्णाए कुरयाणं विणीआए रायहाणीए चुल्लहिमवंतगिरिसागरमेरागस्स केवलकप्पस्स भरहस्स वासस्स अण्णेसिं च बहूणं राईसरतलवर जाव सत्थवाहप्पभिईणं आहेवचं पोरेवश्रं भट्टित्तं सामित्तं महत्तरगतं आणाईसरसेणावञ्चं कारेमाणे पालेमाणे ओहयणिहएस कंटएस उद्धिअमलिएसु सव्वसत्तुसु णिजिए. भरहाहवे णरिंदे वरचंदणचच्चि अंगे वरहाररइअवच्छे वरमउडविसिए वरवत्थभूसणधरे सब्वोउअसुर हिकुसुमवरमल्लसो - असिरे वरणाङगनाडइज्जवरइत्थिगुम्म सद्धिं संपरिवुडे सबोस हिसवरयणसव्वसमिइसमग्गे संपुष्णमणोरहे हयामित्तमाणमहणे पुव्वकयतवप्पभावनिविट्ठसंचिअफले भुंजइ माणुस्सए सुहे भरहे णामधेज्जेत्ति (सूत्रं ६९ ) 'तए ण'मिति, ततः षट्खण्डभरतसाधनानन्तरं स भरतो राजा चतुर्दशरलादीनां सार्थवाह प्रभृत्यन्तानामाधिपत्यादिकं कारयन् पालयन् मानुष्यकानि सुखानि भुङ्क्ते इत्यन्वयः, सर्व प्राग्वत् व्याख्यातार्थं, नवरं षट्पञ्चाशतोऽन्तरोदकानां - जलान्तर्वर्त्तिसन्निवेशविशेषाणां न तु समयप्रसिद्धयुग्मिमनुजाश्रयभूतानां षट्पञ्चाशदन्तरद्वीपानां तेषु कस्याप्याधिपत्यस्यासम्भवात्, एकोनपञ्चाशतः कुराज्यानां - भिल्लादिराज्यानामिति, केषु सत्सु सुखानि भुङ्क्ते इत्याह-उपह | तेषु - विनाशितेषु निहतेषु च - अपहृतसर्वसमृद्धिषु कण्टकेषु - गोत्रजवैरिषु उद्धृतेषु - देशान्निर्वासितेषु मर्दितेषु चं-मानम्लानिं प्रापितेषु सर्वशत्रुषु - अगोत्रजवैरिषु, एतत्सर्वं कुतो भवतीत्याह - निर्जितेषु भग्नबलेषु सर्वशत्रुषु उक्तद्विप्रकार For Private & Personal Use Only ३वक्षस्कारे चक्रिणः समृद्धिः सू. ६९ ॥२७७॥ wjainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy