SearchBrowseAboutContactDonate
Page Preview
Page 555
Loading...
Download File
Download File
Page Text
________________ चक्रिणं कुर्वन्ति ते देवाः। अथ कृताभिषेको यच्चके तदाह-'तए 'मित्यादि, ततः स भरत राजा महता अतिशायिना राज्याभिषेकेणाभिषिक्तः सन् कौटुम्बिकपुरुषान् शब्दयति शब्दयित्वा चैवमवादीत, तदेवाह-क्षियमेव भो देवानुप्रिया! यूयं हस्तिस्कन्धवरमता: विनीतायाः राजधान्याः शृङ्गाष्टकत्रिकचतुष्कचत्वरादिषु प्राग्व्याख्यातेषु आरपदेषु महताशब्देनोद्घोषयन्तो-जल्पन्तो जल्पन्तः, अक्रशचन्तस्यापि अविवक्षणान कर्मनिर्देशः, आमीक्ष्ण्ये द्वियन, उकछुल्कं यावद् द्वादश संवत्सरा, कालो मानं यस्यातीति द्वादशसंवत्सरिकस्तं प्रमोदहेतुत्वात् प्रमोद:-उत्सतं बोषक्त बोषयित्वा च ममैतामाज्ञप्तिका प्रत्यर्पयत, उच्छुल्कादिपदव्याख्या प्राग्वत्, अथ ते आज्ञप्ताः यथा प्रवृत्तवन्तस्तथाऽऽह'तए ममिति, ततस्ते कौटुम्बिकपुरुषाः भरतेन राज्ञा एवमुक्ताः सन्तो हृष्टतुष्टचित्तानन्दिताः 'हस्सिवस'त्ति हर्षवशविसर्पवृदयाः विनयेन वचनं प्रतिशृण्वन्ति प्रतिश्रुत्य च क्षिप्रमेव हस्तिस्कन्धवरगताः यावत्पदात् विणीला साय हाणीए सिंघाङमतिगें'त्यादि ग्राह्यं, कियदंतमित्याह-यावद् घोषयन्ति ३ स्वा च एतामाज्ञप्तिका प्रत्यर्पयन्ति ।। अथ भरतः किं के इत्याह-तए ण'मिति, ततः स भरतो राजा महता ३. राज्याभिषेकेणाभिपित्तः सन् सिंहासनाकम्यु-॥ त्तिष्ठति अभ्युत्थाय च खीरलेन यावत् 'बत्तीसाए उडकल्लाणिसहस्सेहिं बत्तीसाए जणषयकल्लाणिआसहस्सेहिं । बत्तीसाए बत्तीसइबजेहिं' इति ग्राह्य, झात्रिंशता द्वात्रिंशद्वैाटकसही साज संपरिवृतोऽभिषेकपीठात् पौत्रवेन त्रिसोपानप्रतिरूपकेणः प्रत्यकयेहति प्रत्यक्सा चाभिमण्डपात प्रतिनिष्कामति प्रतिनिष्क्रम्य च यवैवाभिषेक्ये | Jain Education in For Private Personal Use Only M jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy