________________
।
-
द्वीपशा
॥२७५||
श्रीजम्बू-1% हारादीनि वाच्यानि यावन्मुकुटमिति, तत्र हारार्द्धहारी प्रतीती, एकावली प्राग्वत्, मुक्तावली-मुक्ताफलमयों कर्मका- ३वक्षस्कारे
18 वली-कनकमणिमयों रलावली-रसमयी पालम्बः-तपनीयमयो विचित्रमणिरत्नभक्तिचित्र आत्मप्रमाण आभरण- भरतस्य न्तिचन्द्रीया वृत्तिः
विशेषः अङ्गदे त्रुटिके च प्राग्वत् कटके प्रसिद्धे दशमुद्रिकानन्तक-हस्तांगुलिमुद्रादशक कटिसूत्रक-पुरुषकव्याभरण चक्रवत्तिवैकल्यसूत्रक-उत्तरासङ्ग परिधानीय-गृङ्खलकं मुरवी-मृदङ्गाकारमाभरण कण्ठमुरवी-कण्ठासन्न तदेव कुण्डले व्यक्ति
त्वाभिषेकः चूडामणिः प्राम्वत् चित्ररत्नोत्कटं-विचित्ररत्तोपेतं मुकुट व्यक्त । तयणतरं च ददरमलय'इत्यादि, तदनन्तरं दर्दर-1
सू. ६८ मलयसम्बन्धिनो ये सुगन्धाः-शोभनवासास्तेषां गन्धः-शुभपरिमलो येषु ते तथा तैर्गन्धैः-काश्मीरकर्पूरकस्तूरी मृतिगन्धवद्रव्यैः प्रकरणाद्रसभावमापावितैरभ्युक्षन्ति-सिञ्चन्ति ते देवा. भरत, कोऽर्थः ।-अनेकसुरभिद्रव्यामिश्रघस
परसच्छटकान् कुर्वन्ति, भरतवाससीति भाका, कचित् 'सुगन्धगन्धिपहिं गन्धेहिं भुकुडंति इति पाठस्तंत्र भूकुडतीतिशाउलयन्ति, गन्धैः सुरभिचूर्णैः-सुरभिचूर्ण भरतोपरि क्षिपन्ति दिन्यं यः समुच्चये सुमनोदाम कुसुममाली पिनवस्ति, ISI ॥ किंबहुना उक्तेनेति गम्यं, 'मंढिमवेढिम' यावत्पदात् 'पूरिमसंघाइमेण चउबिहेणं मालणं कप्परक्खयपिव समल-SM [किकसि ग्राह्यं, अत्र व्याख्या-अन्धनं ग्रन्थस्तेन निर्वृत्तं ग्रन्धिर्म, भावादिमप्रत्ययः, यत् सूत्रादिना प्रथ्यते तद् ग्रन्धि-ISI ममिति भावः, प्रथितं सद्धेष्यते यत्तद् वेष्टिमं, क्था पुष्पलंबूसको गेन्दुक इत्यर्थः पूरिमं येन वंशशलाकाविमपा रादि पूर्यते संघातिमं यत्परस्परतो नालं संघात्यते, एवं विधेन चतुर्विधेन मास्येन कल्पवृक्षमिवालङ्कृतविभूषितं मरत
seeRecenene
॥२७५॥
Jain Education inte
For Private
Personal use only