________________
__ अथ द्वितीयो वक्षस्कारः जंबुद्दीवे णं भंते ! दीवे भारहे वासे कतिविहे काले पण्णत्ते ?, गो० ! दुविहे काले पण्णत्ते, तंजहा-ओसप्पिणिकाले अ उस्सप्पिणिकाले अ, ओसप्पिणिकाले णं भंते ! कतिविहे पण्णत्ते ?, गो.!, छविहे पण्णत्ते, तं०-सुसमसुसमकाले १ सुसमाकाले २ सुसमदुस्समकाले ३ दुस्समसुसमाकाले ४ दुस्समाकाले ५ दुस्समदुस्समाकाले ६, उस्सप्पिणिकाले णं भंते ! कतिविहे पं० !, गो० 1 छबिहे पण्णत्ते, तं०-दुस्समदुस्समाकाले १ जाव सुसमसुसमाकाले ६ । एगमेगस्स णं भंते ! मुहुत्तस्स केवइया उस्सासद्धा विआहिआ ?, गोअमा! असंखिजाणं समयाणं समुदयसमिइसमागमेणं सा एगा आवलिअत्ति वुचइ संखिज्जाओ आवलिआओ ऊसासो संखिज्जाओ आवलिआओ नीसासो 'हट्ठस्स अणवगल्लस्स, णिरुवकिट्ठस्स जंतुणो । एगे ऊसासनीसासे, एस पाणुत्ति । वुई ॥१॥ सत्त पाणूई से थोवे, सत्त थोवाई से लवे । लवाणं सत्तहत्तरीए, एस मुहुत्तेत्ति आहिए ॥२॥ तिणि सहस्सा सत्त य. सयाई तेवत्तरिं च ऊसासा । एस मुहुत्तो भणिओ सहिं अणतनाणीहि ॥ ३ ॥ एएणं मुहुत्तप्पमाणेणं तीसं मुहुचा अहोरत्तो पण्णरस अहोरत्ता पक्खो दो पक्खा मासो दो मासा उऊ तिण्णि उऊ अयणे दो अयणा संवच्छरे पंचसंवच्छरिए जुगे वीस जुगाई वाससए दस वाससयाई वाससहस्से सयं वाससहस्साणं वाससयसहस्से चउरासीइं वाससयसहस्साइं से एगे पुवंगे चउरासीई पुवंगसयसहस्साई से एगे पुवे एवं विगुणं बिगुणं अवं तुडिए २ अडडे २ अववे २ हूहुए २ उप्पले २ पउमे २ णलिणे २ अत्थणिउरे २ अउए २ नउए २ पउए २ चूलिया २ सीसपहेलिए २ जाव चउरासीइं सीसपहेलिअंगसयसहस्साई . सा एगा सीसपहेलिया एताव ताव गणिए एताव ताव गणिअस्स विसए तेण परं ओवमिए । (सूत्रं १८) .. .
Jain Education Inter
For Private Personal Use Only
D
ainelibrary.org