________________
Jain Education Inter
वृद्ध्या, प्रतिपार्श्व धनुर्विंशतिवृद्ध्येत्यर्थः, परिवर्द्धमाना २ मुखमूले - समुद्रप्रवेशेऽर्द्धतृतीयानि योजनशतानि विष्कम्भेन पश्चयोजनान्युद्वेघेन, उभयोः पार्श्वयोर्द्वाभ्यां पद्मवरवेदिकाभ्यां द्वाभ्यां च वनखण्डाभ्यां सम्परिक्षिप्ता ॥ अथैतस्य कूटवक्तव्यमाह -
महाहिमवन्ते णं भन्ते ! वासहरपक्षए कइ कूडा पं० ?, गो० ! अट्ठ कूडा प०, तं० - सिद्धाययणकूडे १ महाहिमवन्त कूडे २ हेमत्र- " यकूडे ३ रोहिअकूडे ४ हिरिकूडे ५ हरिकंतकूडे ६ हरिवासकूडे ७ वेरुलिअकूडे ८, एवं चुल्लहिमवंत कूडाणं जा चैव वत्तव्वया सच्चेव णेअव्वा, से केणट्टेणं भन्ते ! एवं बुच्चइ महाहिमवंते वासहरपवए २ १, गोअमा ! महाहिमवंते णं वासहरपवए चुल्लहिमवंतं वासहरपव्वयं पणिहाय आयामुच्चतुव्वेह विक्खम्भपरिक्खेवेणं महंततराए चेव दीहतराए चेव, महाहिमवंते अ इत्थ देवे महिate जाव लिओ मइिए परिवसइ (सूत्रं ८१ )
'महाहिमवन्ते'त्ति, महाहिमवति वर्षधरपर्वते भगवन् ! कति कूटानि ?, गौतमेत्यादि सूत्रं सुगमं, कूटानां नामार्थस्त्वयं-सिद्धायऩन कूटं महाहिमवदधिष्ठातृकूटं हैमवतपतिकूटं रोहितानदीसुरीकूटं हीसुरीकूटं हरिकान्तानदी सुरीकूटं हरिवर्षपतिकूटं वैडूर्यकूटं तु तद्रत्नमयत्वात् तत्स्वामिकत्वाच्चेति, 'एव'मिति कूटानामुच्चत्वादि सिद्धायतनप्रासादानां |च मानादि तत्स्वामिनां च यथारूपं महर्द्धिकत्वं यत्र च राजधान्यस्तत्सर्वं अत्रापि वाच्यं केवलं नामविपर्यास एव | देवानां तद्राजधानीनां चेति । साम्प्रतं महाहिमवतो नामार्थं निरूपयन्नाह - - ' से केणट्टेण 'मित्यादि, व्यक्तं नवरमुत्त
For Private & Personal Use Only
w.jainelibrary.org