SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ वर्णन श्रीजम्बू- द्वीपशा- न्तिचन्द्री- या वृतिः ॥५८॥ ececeeseccceedeeseceae यपि भावनीयं, ते च वातकरकाः सर्वात्मना वैडूर्यमयाः, 'अच्छा' इत्यादि प्राग्वत्, 'तेसि णं तोरणाणं पुरओ दो दो विजयद्वारचित्ता रयणकरंडगा पण्णता, से जहा णामए रण्णो चाउरंतचक्कवट्टिस्स चित्ते रयणकरंडगे वेरुलिअमणिफालिअपडलपचोअडे साए पभाए ते पएसे सबओ समंता ओभासेइ उज्जोवेइ तावेइ पभासेइ एवामेव तेवि चित्ता रयणकरंडगा वेरुलिय जाव पभासिंति"त्ति, अत्र व्याख्या-तेषां तोरणानां पुरतो द्वौ द्वौ चित्री-चित्रवर्णोपेतौ नानाश्चर्यकरौ वा रत्नकरण्डको प्रज्ञप्ती, एतावेव दृष्टान्तेन भावयति-से जहा णाम ए' इत्यादि स यथा नाम राज्ञश्चतुरन्तचक्रवर्तिनः चतुर्युदक्षिणोत्तरपूर्वापररूपेषु पृथिवीपर्यन्तेषु चक्रेण वर्तितुं शीलं यस्य स चातुरन्तचक्रवर्ती तस्य चित्र:-आश्चर्यभूतो नानामणिमयत्वेन नानावर्णो वा 'वेरुलिअमणिफालिअपडलपच्चोअडे'त्ति बाहुल्येन वैडूर्यमणिमयस्तथा स्फाटिकपटलप्रत्यवः तटः-स्फाटिकपटलमयाच्छादनः स्वकीयया प्रभया तान् प्रवेशान् सर्वतः सर्वासु दिक्षु समन्ततः-सामस्त्येन अवभासयति, एतदेव पर्यायत्रयेण व्याचष्टे-उद्योतयति तापयति प्रभासयति, 'एवमेवे'त्यादि सुगम, "तेसि गं तोरणाणं पुरओ दो दो हयकंठा पण्णत्ता जाव उसभकंठा पण्णत्ता सवे रयणामया जाव पडिरूबा" तेषां तोरणानां पुरतो द्वौ द्वौ हयकण्ठौ-हयकण्ठप्रमाणौ रत्नविशेषौ प्रज्ञप्ता, एवं गजनरकिन्नरकिंपुरुषमहोरगगान्धर्ववृषभकण्ठा अपि वाच्याः, तथा चाह- ॥५८॥ | 'सचे रयणामया' इति, सर्वे रत्नमया इति रत्नविशेषरूपाः 'अच्छा' इत्यादि प्राग्वत्, "तेसि णं तोरणाणं पुरओ दो दो । पुष्फचंगेरीओ पण्णताओ, एवं मल्लचुण्णगंधवत्थाभरणसिद्धत्थगलोमहत्थगचंगेरीओ सबरयणामईओ अच्छाओ जाव Jan Education int o nal For Private Personal Use Only www.jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy