SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ Jain Education Inter | दलमयं महाजनं उल्लेति प्रसिद्धं तद् मोकलिञ्जमुच्यते, तदेव चक्रं वृत्ताकारत्वात् तत्समानाः प्रज्ञताः हे श्रमण ! हे आयुष्मन्ं ! "तेसि णं तोरणाणं पुरओ दो दो सुपरट्टमा पण्णत्ता, ते षणं सुपइट्टगा सुखबोसहिपडिपुण्णा णानाविहस्स पसाहणगभंडस्स बहुपडिपुण्णाविव चिट्ठति, सवरयणामया अच्छा जाव पडिख्वा" तेषां तोरणानां पुरतो द्वौ द्वौ सुप्रतिष्ठकौ - आधारविशेषौ प्रज्ञसौ, ते च सुप्रतिष्ठकाः सुसर्वोपधिप्रतिपूर्णा नानाविधैः पञ्चवर्णैः प्रसाधनभाण्डैश्च बहुपरिपूर्णा इव तिष्ठन्ति, अत्रापि तृतीयार्थे षष्ठी बहुवचने चैकवचनं प्राकृतत्वात्, उपमानभावना ग्राम्वत्, 'सवरयणामया' इत्यादि प्राग्वत् "तेसि णं तोरणाणं पुरओ दो दो मणोगुलियाओ पण्णत्ताओ, ताओ णं मणोगुलिआओ सबवे रुलियामईओ जाव पङिरूवाओ, तासु णं मणोगुलियासु बहवे सुवण्णरूपमया फलगा पष्णता, तेसु णं सुवण्णरुप्पा|मएस फल्पसु बहवे वदरामया चागदंतना पण्णत्ता, तेसु णं णागदंतपतु बहवे रययामया सिक्का पण्णत्ता" सर्वमेतत् सूत्रं व्याख्यातपूर्व, नवरं मनोगुलिका -पीठिका इति, “तेसु णं रक्यामरसु सिक्कपसु बहवे वायकरगा पण्णत्ता, ते णं वायकरगा किपहसुत्तसिगमवच्छिआ जाव सुकिलसुत्तसिकगमवच्छिया सबबेरुलियामया अच्छा जाव पडिवा" इति तेषु रजतमयेषु शिक्यकेषु बहवो वातकरका जलशून्याः करका इत्यर्थः प्रज्ञप्ता', 'ते ण'मित्यादि, ते च वातकरकाः 'कृष्णसूत्र सिक्कगगवच्छिता' इति आच्छादनं मवच्छः, गवच्छाः सञ्जाता एष्विति मवच्छिताः कृष्णसूत्र:-कृष्णसूत्रमयैः गच्छेरिति गम्यते शिक्यकेषु गवच्छिताः कृष्णसूत्रशिक्यकनवच्छितः, एवं नीलसूत्रशिक्वकगवच्चिता इत्या For Private & Personal Use Only ainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy