SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः ॥ ५७ ॥ Jain Education In जाब पडिरूवा महया मया रचसवाचा पण्णत्ता समप्यार !” मेरा रातां पुरतो द्वे द्वे को साभिः-मध्यभागो ययोस्ते वज्रनाभे खाले प्रज्ञसे, तानि च स्थालानि चिन्तीति क्रियायोगः, अच्छा-निर्मलाः शुद्धस्फटिकवत् विच्छ टिता:-त्रीन् वारान् छटिता-तिस्त्वचिता अत एव 'क्खसंदष्टाः' नखाः- नखिकाः संदधा- मुसलादिभिचुम्बिता वेषां ते तथा, अत्र निष्ठान्तस्य परनिपातः भार्योढादिदर्शनात्, अच्छैः त्रिच्छादितैः शालितन्दुलैः नखसंद है: परिपूर्णाजीव | अच्छत्रिच्छटितशालितन्दुलनखसंदष्टपरिपूर्णानि, पृथिवीपरिणामरूपाणि तानि तथा वित्तानि केवलमेवमाताराणीत्युपमा, तथा चाह- 'सम्रजंबूणयामया' इति सर्वात्मना जाम्बूनदमयानि 'अच्छा सम्हा' इत्यादि प्राग्वत्, 'महवामहया' | इति अतिशयेन महान्ति रथचक्रसमानानि प्रज्ञतानि, हे श्रमण ! हे आयुष्मन् ! "तेसि णं तोरणाणं पुरओ दो दो पाईओ पण्णत्ताओ, ताओ णं पाईओ अच्छोद्मपरिहत्थाओ जाणाविहस्त फलहरि अस्स बहुपडिपुण्णाओ विच चिट्ठति, सबरयणामईओ आव पडिरुवाओ, महयामहया गोकलिंज चकसमाप्याओ पण्णत्ताओ समणाउसो !" तेषां सोरणानां पुरतो द्वे द्वे पात्र्यौ प्रज्ञप्ते, ताश्च पात्रयोऽच्छेनोदकेन 'पडिहत्थाओ'सि परिपूर्णाः देशीशब्दोऽयं, 'जाणाविहस्स फलहरिअस्स बहुपडिषुण्णाओ विवे'ति अत्र षष्ठी तृतीयार्थे बहुबचने चैकवचनं प्राकृतत्वात्, नानाविधैः हरितफलैः बहुप्रभूतं प्रतिपूर्णा इव तिष्ठन्ति, न खलु तानि फलानि जलं वा किन्तु तथारूपाः शाश्वतभावमुपगततः पृथिवीपरिणामास्तत उपमानमिति, 'सवरयणामईओ' इत्यादि प्राग्वत्, 'महयामइया' इति अतिशयेन महत्यः, गवां चरणार्थं यश For Private & Personal Use Only विजयद्वारवर्णनं सू.८ ॥ ५७ ॥ jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy