SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ Jain Education In पडिरुवाओ” इति तेषां तोरणानां पुरतो द्वे द्वे पुष्पचङ्गेय्य प्रज्ञते, एवं माल्यचूर्णगन्धवस्त्राभरणसिद्धार्थक लोमहस्तकचङ्गेय्र्य्योऽपि वक्तव्याः, एताश्च सर्वा अपि सर्वात्मना रलमयाः 'अच्छा' इत्यादि प्राग्वत्, "तेसि णं तोरणाणं पुरओ दो दो पुप्फपडलगाई जाव लोमहत्थगपडलगाई सवरयणामयाई अच्छाई जाव पडिब्वाई” एवं पुष्पादिचङ्गेरीवत् | पुष्पादीनामष्टानां पडलकान्यपि द्विद्विसंख्याकानि वाच्यानि, “तेसि णं तोरणाणं पुरओ दो दो सीहासणाई पण्णत्ताई, तेसि णं सीहासणाणं अयमेयारूवे वण्णावासे पण्णत्ते, तहेव जाव पासादीया ४” इति तेषां तोरणानां पुरतो द्वे द्वे सिंहासने प्रज्ञप्ते, तेषां च सिंहासनानां वर्णकः प्रागुक्तो निरवशेषो वक्तव्यो यावद्दामवर्णनं, 'तेसि णं तोरणाणं पुरओ दो दो रुप्पच्छदा छत्ता पण्णत्ता, ते णं छत्ता वेरुलियविमलदंडा जंबूणयकण्णिया वइरसंधी मुत्ताजालपरिगया अट्ठसहरसवरकंचणसलागा दद्दरमलयसुगंधिसबोज्यसुरहिसीयलच्छाया मंगलभत्तिचित्ता चंदागारोवमा” इति, अत्र व्याख्यातेषां तोरणानां पुरतो द्वे द्वे रूप्यच्छदे - रजतमयाच्छादने छत्रे प्रज्ञते, तानि च छत्राणि वैडूर्यरलमयविमलदण्डानि जाम्बूनदं - सुवर्ण तन्मयी कर्णिका येषां तानि जाम्बूनदकर्णिकानि, तथा वज्रसन्धीनि - वज्ररत्नापूरितदण्डशलाकासन्धीनि मुक्ताजालपरिगतानि अष्टौ सहस्राणि - अष्टसहस्रसंख्याका वरकाञ्चनशलाका - वरकाञ्चनमय्यः शलाका | येषु तानि अष्टसहस्रवरकांचनशलाकानि, तथा 'दद्दरमलयसुगंधिसबोउयसुरहिसीअलच्छाया' इति दर्दर:- चीवरा| वनद्धं कुण्डिकादिभाजनमुखं तेन गालिताः तत्र पक्का वा ये मलय इति-मलयोद्भवं श्रीखण्डं तत्सम्बन्धिनः सुगन्धयो For Private & Personal Use Only wjainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy